Yet another one, at 15:00 PM
- 04/27/2025 06:19:54- 720 Lượt xem
- 04/27/2025 06:19:54- 682 Lượt xem
- 04/27/2025 06:19:54- 475 Lượt xem
- 04/27/2025 06:19:54- 421 Lượt xem
- 04/27/2025 06:19:54- 416 Lượt xem
ID:2555
Danh sách | : | Liên quan |
---|---|---|
Kinh Trung Bộ 034 | : |
|
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Vajjīsu viharati Ukkacelāyaṃ Gaṅgāya nadiyā tīre.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
“Bhikkhavo” ti.|| ||
“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||
2. Bhūta-pubbaṃ bhikkhave Māgadhako gopālako duppañña-jātiko vassānaṃ pacchime māse sarada-samaye asamavekkhitvā Gaṅgāya nadiyā orimaṃ tīraṃ asamavekkhitvā pārimaṃ tīraṃ atitthen’eva gāvo patāresi uttaraṃ tīraṃ Suvidehānaṃ.|| ||
Atha kho bhikkhave gāvo majjhe Gaṅgāya nadiyā sote āmaṇḍaliyaṃ karitvā tatth’eva anaya-vyasanaṃ āpajjiṃsu.|| ||
Taṃ kissa hetu?|| ||
Tathā hi so bhikkhave Māgadhako gopālako duppañña-jātiko vassānaṃ pacchime māse sarada-samaye asamavekkhitvā Gaṅgāya nadiyā orimaṃ tīraṃ asamavekkhitvā pārimaṃ tīraṃ atitthen’eva gāvo patāresi uttaraṃ tīraṃ Suvidehānaṃ.|| ||
3. Evam eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā akusalā imassa lokassa,||
akusalā parassa lokassa,||
akusalā Māradheyyassa,||
akusalā a-Māradheyyassa,||
akusalā Maccudheyyassa,||
akusalā a-Maccudheyyassa,||
tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti,||
tesaṃ taṃ bhavissati dīgha-rattaṃ ahitāya dukkhāya.|| ||
4. Bhūta-pubbaṃ bhikkhave Māgadhako gopālako sappañña-jātiko vassānaṃ pacchime māse sarada-samaye samavekkhitvā Gaṅgāya nadiyā orimaṃ tīraṃ samavekkhitvā pārimaṃ tīraṃ titthen’eva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ.|| ||
So paṭhamaṃ patāresi ye te usabhā gopitaro gopariṇāyakā,||
te tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu||
athāpare patāresi balavagāvo, dammagāvo,||
te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu;||
athāpare patāresi vacchatare vacchatariyo||
te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu;||
athāpare patāresi vacchake kisabalake,||
te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu.|| ||
Bhūta-pubbaṃ bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno,||
so pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi.|| ||
Taṃ kissa hetu?|| ||
Tathā hi so bhikkhave Māgadhako gopālako [226] sappañña-jātiko vassānaṃ pacchime māse sarada-samaye samavekkhitvā Gaṅgāya nadiyā orimaṃ tīraṃ samavakkhitvā pārimaṃ tīraṃ titthen’eva gāvo patāresi uttaraṃ tīraṃ Suvidehānaṃ.|| ||
5. Evam eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa,||
kusalā parassa lokassa,||
kusalā Māradheyyassa,||
kusalā a-Māradheyyassa,||
kusalā Maccudheyyassa,||
kusalā a-Maccudheyyassa,||
tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti,||
tesaṃ taṃ bhavissati dīgha-rattaṃ hitāya sukhāya.|| ||
6. Seyyathā pi, bhikkhave, ye te usabhā gopitaro gopariṇāyakā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu,||
evam eva kho, bhikkhave,||
ye te bhikkhū Arahanto khīṇ’āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṃyojanā samma-d-aññā vimuttā,||
te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gatā.|| ||
7. Seyyathā pi te bhikkhave balavagāvo dammagāvo tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu,||
evam eva kho, bhikkhave,||
ye te bhikkhū pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.|| ||
8. Seyyathā pi te bhikkhave vacchatarā vacchatariyo tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu,||
evam eva kho, bhikkhave,||
ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamisnti.|| ||
9. Seyyathā pi te bhikkhave vacchakā kisabalakā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu,||
evam eva kho, bhikkhave,||
ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā sambodhi-parāyanā,||
te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.|| ||
10. Seyyathā pi so bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi,||
evam eva kho, bhikkhave,||
ye te bhikkhū Dhamm-ā-nusārino saddh-ā-nusārino,||
te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.|| ||
11. Ahaṃ kho pana bhikkhave [227] kusalo imassa lokassa,||
kusalo parassa lokassa,||
kusalo Māradheyyassa,||
kusalo a-Māradheyyassa,||
kusalo Maccudheyyassa,||
kusalo a-Maccudheyyassa||
tassa mayhaṃ bhikkhave ye sotabbaṃ saddahātabbaṃ maññissanti,||
tesaṃ taṃ bhavissati dīgha-rattaṃ hitāya sukhāyāti.|| ||
12. Idam avoca Bhagavā||
idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||
“Ayaṃ loko paraloko jānatā suppakāsito,
Yañ ca Mārena samappattaṃ appattaṃ yañ ca Maccunā.|| ||
Sabbaṃ lokaṃ abhiññāya sambuddhena pajānatā,
Vivaṭaṃ amatadvāraṃ khemaṃ Nibbānapattiyā.|| ||
Chinnaṃ pāpimato sotaṃ viddhastaṃ vinaḷīkataṃ,
Pāmujjabahulā hotha khemaṃ patthetha bhikkhavo” ti.|| ||
Cūḷa Go-Pālaka Suttaṃ
Website nghiên cứu về Đức Phật Thích Ca và cuộc đời của ngài qua 2 tạng kinh chính Nikaya và A Hàm
© Nikaya Tâm Học 2024. All Rights Reserved. Designed by Nikaya Tâm Học
- 04/27/2025 06:19:54- 52 Lượt xem
- 04/27/2025 06:19:54- 53 Lượt xem
- 04/27/2025 06:19:54- 53 Lượt xem
- 04/27/2025 06:19:54- 463 Lượt xem
- 04/27/2025 06:19:54- 463 Lượt xem
- 04/27/2025 06:19:54- 145 Lượt xem
- 04/27/2025 06:19:54- 409 Lượt xem
- 04/27/2025 06:19:54- 356 Lượt xem
- 04/27/2025 06:19:54- 360 Lượt xem
- 04/27/2025 06:19:54- 340 Lượt xem
- 04/27/2025 06:19:54- 134 Lượt xem
- 04/27/2025 06:19:54- 135 Lượt xem
- 04/27/2025 06:19:54- 127 Lượt xem
- 04/27/2025 06:19:54- 142 Lượt xem