Layout Options

Header Options

  • Choose Color Scheme

Sidebar Options

  • Choose Color Scheme

Main Content Options

  • Page Section Tabs
  • Light Color Schemes
Tìm kiếm nhanh
student dp

ID:2555

Các tên gọi khác

MN 34: Cūḷa Go-Pālaka Suttaṃ
MN 34: Cūḷa Go-Pālaka Suttaṃ


Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga

Sutta 34

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vajjīsu viharati Ukkacelāyaṃ Gaṅgāya nadiyā tīre.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

2. Bhūta-pubbaṃ bhikkhave Māgadhako gopālako duppañña-jātiko vassānaṃ pacchime māse sarada-samaye asamavekkhitvā Gaṅgāya nadiyā orimaṃ tīraṃ asamavekkhitvā pārimaṃ tīraṃ atitthen’eva gāvo patāresi uttaraṃ tīraṃ Suvidehānaṃ.|| ||

Atha kho bhikkhave gāvo majjhe Gaṅgāya nadiyā sote āmaṇḍaliyaṃ karitvā tatth’eva anaya-vyasanaṃ āpajjiṃsu.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so bhikkhave Māgadhako gopālako duppañña-jātiko vassānaṃ pacchime māse sarada-samaye asamavekkhitvā Gaṅgāya nadiyā orimaṃ tīraṃ asamavekkhitvā pārimaṃ tīraṃ atitthen’eva gāvo patāresi uttaraṃ tīraṃ Suvidehānaṃ.|| ||

3. Evam eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā akusalā imassa lokassa,||
akusalā parassa lokassa,||
akusalā Māradheyyassa,||
akusalā a-Māradheyyassa,||
akusalā Maccudheyyassa,||
akusalā a-Maccudheyyassa,||
tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti,||
tesaṃ taṃ bhavissati dīgha-rattaṃ ahitāya dukkhāya.|| ||

4. Bhūta-pubbaṃ bhikkhave Māgadhako gopālako sappañña-jātiko vassānaṃ pacchime māse sarada-samaye samavekkhitvā Gaṅgāya nadiyā orimaṃ tīraṃ samavekkhitvā pārimaṃ tīraṃ titthen’eva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ.|| ||

So paṭhamaṃ patāresi ye te usabhā gopitaro gopariṇāyakā,||
te tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu||
athāpare patāresi balavagāvo, dammagāvo,||
te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu;||
athāpare patāresi vacchatare vacchatariyo||
te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu;||
athāpare patāresi vacchake kisabalake,||
te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu.|| ||

Bhūta-pubbaṃ bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno,||
so pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so bhikkhave Māgadhako gopālako [226] sappañña-jātiko vassānaṃ pacchime māse sarada-samaye samavekkhitvā Gaṅgāya nadiyā orimaṃ tīraṃ samavakkhitvā pārimaṃ tīraṃ titthen’eva gāvo patāresi uttaraṃ tīraṃ Suvidehānaṃ.|| ||

5. Evam eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa,||
kusalā parassa lokassa,||
kusalā Māradheyyassa,||
kusalā a-Māradheyyassa,||
kusalā Maccudheyyassa,||
kusalā a-Maccudheyyassa,||
tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti,||
tesaṃ taṃ bhavissati dīgha-rattaṃ hitāya sukhāya.|| ||

6. Seyyathā pi, bhikkhave, ye te usabhā gopitaro gopariṇāyakā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu,||
evam eva kho, bhikkhave,||
ye te bhikkhū Arahanto khīṇ’āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṃyojanā samma-d-aññā vimuttā,||
te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gatā.|| ||

7. Seyyathā pi te bhikkhave balavagāvo dammagāvo tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu,||
evam eva kho, bhikkhave,||
ye te bhikkhū pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.|| ||

8. Seyyathā pi te bhikkhave vacchatarā vacchatariyo tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu,||
evam eva kho, bhikkhave,||
ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamisnti.|| ||

9. Seyyathā pi te bhikkhave vacchakā kisabalakā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu,||
evam eva kho, bhikkhave,||
ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā sambodhi-parāyanā,||
te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.|| ||

10. Seyyathā pi so bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi,||
evam eva kho, bhikkhave,||
ye te bhikkhū Dhamm-ā-nusārino saddh-ā-nusārino,||
te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.|| ||

11. Ahaṃ kho pana bhikkhave [227] kusalo imassa lokassa,||
kusalo parassa lokassa,||
kusalo Māradheyyassa,||
kusalo a-Māradheyyassa,||
kusalo Maccudheyyassa,||
kusalo a-Maccudheyyassa||
tassa mayhaṃ bhikkhave ye sotabbaṃ saddahātabbaṃ maññissanti,||
tesaṃ taṃ bhavissati dīgha-rattaṃ hitāya sukhāyāti.|| ||

12. Idam avoca Bhagavā||
idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

“Ayaṃ loko paraloko jānatā suppakāsito,
Yañ ca Mārena samappattaṃ appattaṃ yañ ca Maccunā.|| ||

Sabbaṃ lokaṃ abhiññāya sambuddhena pajānatā,
Vivaṭaṃ amatadvāraṃ khemaṃ Nibbānapattiyā.|| ||

Chinnaṃ pāpimato sotaṃ viddhastaṃ vinaḷīkataṃ,
Pāmujjabahulā hotha khemaṃ patthetha bhikkhavo” ti.|| ||

Cūḷa Go-Pālaka Suttaṃ



Nguồn : Source link
.

© Nikaya Tâm Học 2024. All Rights Reserved. Designed by Nikaya Tâm Học

Giới thiệu

Nikaya Tâm Học là cuốn sổ tay internet cá nhân về Đức Phật, cuộc đời Đức Phật và những thứ liên quan đến cuộc đời của ngài. Sách chủ yếu là sưu tầm , sao chép các bài viết trên mạng , kinh điển Nikaya, A Hàm ... App Nikaya Tâm Học Android
Live Statistics
43
Packages
65
Dropped
18
Invalid

Tài liệu chia sẻ

  • Các bài kinh , sách được chia sẻ ở đây

Những cập nhật mới nhất

Urgent Notifications