Layout Options

Header Options

  • Choose Color Scheme

Sidebar Options

  • Choose Color Scheme

Main Content Options

  • Page Section Tabs
  • Light Color Schemes
Tìm kiếm nhanh
student dp

ID:2457

Các tên gọi khác

MN 147: Cūḷa Rāhul’Ovāda Suttaṃ
MN 147: Cūḷa Rāhul’Ovāda Suttaṃ


Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 147

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[277]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Bhagavato raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi.|| ||

Paripakkā kho Rāhulassa vimuttiparipācanīyā dhammā.|| ||

Yan’nūn-ā-haṃ Rāhulaṃ uttariṃ āsavānaṃ khaye vineyyanti.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto āyasmantaṃ Rāhulaṃ āmantesi:||
gaṇhāhi Rāhula nisīdanaṃ,||
yena Andhavanaṃ ten’upasaṅkamissāma [278] divā-vihārāyā’ ti.|| ||

“Evaṃ bhante” ti kho āyasmā rāhulo Bhagavato paṭi-s-sutvā nisīdanaṃ ādāya Bhagavantaṃ piṭṭhato anubandhi.|| ||

Tena kho pana samayena anekāni devatāsahassāni Bhagavantaṃ anubandhāni honti.|| ||

Ajja Bhagavā āyasmantaṃ Rāhulaṃ uttariṃ āsavānaṃ khaye vinessatī’ ti.|| ||

Atha kho Bhagavā andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle paññatte āsane nisīdi.|| ||

Āyasmā pi kho rāhulo Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rāhulaṃ Bhagavā etad avoca:|| ||

3. Taṃ kiṃ maññasi Rāhula?|| ||

Cakkhuṃ niccaṃ vā aniccaṃ vāti.|| ||

Aniccaṃ bhante. Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante. Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso’ham asmi,||
eso me attā’ ti.|| ||

No h’etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Rūpā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

No h’etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Cakkhu-viññāṇaṃ niccaṃ vā aniccaṃ vāti.|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

Eso me attā’ ti.|| ||

[279] No etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Cakkhu-samphasso nicco vā anicco vāti.|| ||

Anicco bhante.|| ||

‘Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vā’ ti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ,||
vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

No h’etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ.|| ||

Tam pi niccaṃ vā aniccaṃ vā’ ti.|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

No h’etaṃ bhante.|| ||

4. Taṃ kiṃ maññasi Rāhula?|| ||

Sotaṃ niccaṃ vā aniccaṃ vāti.|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ.|| ||

Dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

No h’etaṃ bhante.|| ||

5. Taṃ kiṃ maññasi Rāhula?|| ||

Ghānaṃ niccaṃ vā aniccaṃ vā’ ti.|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ.|| ||

Dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

No h’etaṃ bhante.|| ||

6. Taṃ kiṃ maññasi Rāhula? Jivhā niccā vā aniccā vā’ ti.|| ||

Aniccā bhante.|| ||

Yaṃ pan-ā-niccaṃ.|| ||

Dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

No h’etaṃ bhante.|| ||

7. Taṃ kiṃ maññasi Rāhula?|| ||

Kāyo nicco vā anicco vā’ ti.|| ||

Anicco bhante.|| ||

Yaṃ pan-ā-niccaṃ.|| ||

Dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

No h’etaṃ bhante.|| ||

8. Taṃ kiṃ maññasi Rāhula?|| ||

Mano nicco vā anicco vāti.|| ||

Anicco bhante.|| ||

Yaṃ pan-ā-niccaṃ.|| ||

Dukkhaṃ vā taṃ sukhaṃvāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Dhammā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

Yaṃ pan-ā-niccaṃ.|| ||

Dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

No h’etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Mano-viññāṇaṃ niccaṃ vā aniccaṃ vāti.|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

No h’etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Mano-samphasso nicco vā anicco vāti.|| ||

Anicco bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

No h’etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ.|| ||

Tam pi niccaṃ vā aniccaṃ vāti.|| ||

Aniccaṃ bhante.|| ||

Yam pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

‘Etaṃ mama,||
eso ham’asmi,||
eso me attā’ ti.|| ||

No h’etaṃ bhante.|| ||

9. Evaṃ passaṃ Rāhula,||
sutavā ariya-sāvako cakkhusmiṃ nibbindati,||
rūpesu nibbindati,||
cakkhu-viññāṇe nibbindati.|| ||

Cakkhu-samphasse nibbindati,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
tasmim pi nibbindati.|| ||

Sotasmiṃ nibbindati,||
saddesu nibbindati,||
sota-viññāṇe nibbindati.|| ||

Sota-samphasse nibbindati,||
yampidaṃ sota-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
tasmim pi nibbindati.|| ||

Ghānasmiṃ nibbindati,||
gandhesu nibbindati,||
ghāna-viññāṇe nibbindati.|| ||

Ghāna-samphasse nibbindati,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
tasmim pi nibbindati.|| ||

Jivhāya nibbindati,||
rasesu nibbindati,||
rasa-viññāṇe nibbindati.|| ||

Rasa-samphasse nibbindati,||
yampidaṃ rasa-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
tasmim pi nibbindati.|| ||

Kāyasmīṃ nibbindati,||
poṭṭhabbesu nibbindati,||
poṭṭhabbaviññāṇe nibbindati.|| ||

Phoṭṭhabba-samphasse nibbindati,||
yampidaṃ phoṭṭhabba-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
tasmim pi nibbindati.|| ||

Manasmiṃ nibbindati,||
dhammesu nibbindati,||
mano-viññāṇe nibbindati.|| ||

Mano-samphasse nibbindati.|| ||

Yam p’idaṃ mano-samphassa- [280] paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
tasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

‘Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānātī’ ti.|| ||

Idam avoca Bhagavā,||
atta-mano āyasmā rāhulo Bhagavato bhāsitaṃ abhinandī ti.|| ||

Imasmiṃ ca pana veyyā-kara-ṇasmiṃ bhaññamāne āyasmato Rāhulassa anupādāya āsavehi cittaṃ vimucci.|| ||

Tāsañca anekānaṃ devatāsahassānaṃ virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi: ‘yaṃ kiñci samudaya-dhammaṃ,||
sabbaṃ taṃ nirodha-dhamman’ ti.|| ||

Cūḷa Rāhul’Ovāda Suttaṃ



Nguồn : Source link
.

© Nikaya Tâm Học 2024. All Rights Reserved. Designed by Nikaya Tâm Học

Giới thiệu

Nikaya Tâm Học là cuốn sổ tay internet cá nhân về Đức Phật, cuộc đời Đức Phật và những thứ liên quan đến cuộc đời của ngài. Sách chủ yếu là sưu tầm , sao chép các bài viết trên mạng , kinh điển Nikaya, A Hàm ... App Nikaya Tâm Học Android
Live Statistics
43
Packages
65
Dropped
18
Invalid

Tài liệu chia sẻ

  • Các bài kinh , sách được chia sẻ ở đây

Những cập nhật mới nhất

Urgent Notifications