Layout Options

Header Options

  • Choose Color Scheme

Sidebar Options

  • Choose Color Scheme

Main Content Options

  • Page Section Tabs
  • Light Color Schemes
Tìm kiếm nhanh
student dp

ID:2575

Các tên gọi khác

MN 14: Cūḷa Dukkha-k-Khandha Suttaṃ
MN 14: Cūḷa Dukkha-k-Khandha Suttaṃ

Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 14

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[91]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati||
Kapilavatthusmiṃ||
Nigrodhārāme.|| ||

[2] Atha kho Mahānāmo Sakko||
yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
Mahānāmo Sakko Bhagavantaṃ etad avoca:|| ||

“Dīgha-rattāhaṃ bhante||
Bhagavatā evaṃ dhammaṃ desitaṃ ajānāmi:|| ||

‘Lobho cittassa upakkileso,||
doso cittassa upakkileso,||
moho cittassa upakkileso’ ti.|| ||

Evañ c’āhaṃ bhante||
Bhagavatā dhammaṃ desitaṃ ājānāmi:|| ||

‘Lobho cittassa upakkileso,||
doso cittassa upakkileso,||
moho cittassa upakkileso’ ti.|| ||

Atha ca pana me ekadā||
lobha-dhammā pi cittaṃ pariyādāya tiṭṭhanti||
dosa-dhammā pi cittaṃ pariyādāya tiṭṭhanti||
moha-dhammā pi cittaṃ pariyādāya tiṭṭhanti.|| ||

Tassa mayhaṃ bhante evaṃ hoti:|| ||

‘Ko su nāma me dhammo||
ajjhattaṃ a-p-pahīno||
yena me ekadā
lobha-dhammā pi cittaṃ pariyādāya tiṭṭhanti,||
dosa-dhammā pi cittaṃ pariyādāya tiṭṭhanti,||
moha-dhammā pi cittaṃ pariyādāya tiṭṭhantī'” ti?|| ||

[3] “So eva kho te Mahānāma dhammo||
ajjhattaṃ a-p-pahīno||
yena te ekadā
lobha-dhammā pi cittaṃ pariyādāya tiṭṭhanti,||
dosa-dhammā pi cittaṃ pariyādāya tiṭṭhanti,||
moha-dhammā pi cittaṃ pariyādāya tiṭṭhanti.|| ||

So ca hi te Mahānāma dhammo||
ajjhattaṃ pahīno abhavissa,||
na tvaṃ agāraṃ ajjhāvaseyyāsi,||
na kāme paribhuñjeyyāsi.|| ||

Yasmā ca kho te Mahānāma||
so eva dhammo ajjhattaṃ a-p-pahīno,||
tasmā tvaṃ agāraṃ ajjhāvasasi,||
kāme paribhuñjasi.|| ||

[4] ‘Appassādā kāmā||
bahu-dukkhā||
bah’ūpāyāsā,||
ādīnavo ettha bhiyyo’ ti,||
iti ce pi Mahānāma ariya-sāvakassa||
yathā-bhūtaṃ||
samma-p-paññāya||
su-diṭṭhaṃ hoti,||
so ca aññatr’eva kāmehi||
aññatra akusalehi dhammehi||
pīti-sukhaṃ nādhigacchati||
aññaṃ vā tato santataraṃ,||
atha kho so n’eva tāva anāvaṭṭī kāmesu hoti.|| ||

Yato ca kho Mahānāma ariya-sāvakassa:|| ||

‘Appassādā kāmā||
bahu-dukkhā||
bah’ūpāyāsā,||
ādīnavo ettha bhiyyo’ ti|| ||

evam etaṃ yathā-bhūtaṃ||
samma-p-paññāya||
su-diṭṭhaṃ hoti,||
so ca aññatr’eva kāmehi||
aññatra akusalehi dhammehi||
pīti-sukhaṃ adhigacchati||
aññaṃ ca tato santataraṃ,||
atha kho so anāvaṭṭī kāmesu hoti.|| ||

[5] Mayham pi kho [92] Mahānāma pubbe va sambodhā||
anabhi-sambuddhassa||
bodhisattass’eva sato:|| ||

‘Appassādā kāmā||
bahu-dukkhā||
bah’ūpāyāsā,||
ādīnavo ettha bhiyyo’ ti,|| ||

evam etaṃ yathā-bhūtaṃ||
samma-p-paññāya||
su-diṭṭhaṃ ahosi,||
so ca aññatr’eva kāmehi||
aññatra akusalehi dhammehi||
pīti-sukhaṃ nājjhagamaṃ||
aññaṃ vā tato santataraṃ,||
atha khv’āhaṃ n’eva tāva anāvaṭṭī kāmesu paccaññāsiṃ.|| ||

Yato ca kho me Mahānāma:|| ||

‘Appassādā kāmā||
bahu-dukkhā||
bah’ūpāyāsā,||
ādīnavo ettha bhiyyo’ ti,|| ||

evam etaṃ yathā-bhūtaṃ||
samma-p-paññāya||
su-diṭṭhaṃ ahosi,||
so ca aññatr’eva kāmehi||
aññatra akusalehi dhammehi||
pīti-sukhaṃ ajjhagamaṃ||
aññañ ca tato santataraṃ,||
ath’āhaṃ anāvaṭṭī kāmesu paccaññāsiṃ.|| ||

[6] Ko ca Mahānāma kāmānaṃ assādo?|| ||

Pañc’ime Mahānāma kāma-guṇā.|| ||

Katame pañca?|| ||

[1] Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā rajanīyā.|| ||

[2] Sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā rajanīyā.|| ||

[3] Ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā rajanīyā.|| ||

[4] Jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā rajanīyā.|| ||

[5] Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā rajanīyā.|| ||

Ime kho Mahānāma pañca kāma-guṇā.|| ||

Yaṃ kho Mahānāma ime pañca kāma-guṇe||
paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ kāmānaṃ assādo.|| ||

[7] Ko ca Mahānāma kāmānaṃ ādīnavo?|| ||

Idha, Mahānāma, kula-putto||
yena sippa-ṭ-ṭhānena jīvikaṃ kappeti:||
yadi muddāya,||
yadi gaṇanāya,||
yadi saṇkhānena,||
yadi kasiyā,||
yadi vaṇijjāya,||
yadi go-rakkhena,||
yadi issatthena,||
yadi rāja-porisena,||
yadi sipp’aññatarena,||
sītassa purakkhato||
uṇhassa purakkhato,||
ḍaṃsa-makasa-vāt’ātapa-siriṃsapa-samphassehi||
rissamāno,||
khuppipāsāya||
mīyamāno.|| ||

Ayam pi Mahānāma kāmānaṃ ādīnavo||
sandiṭṭhiko||
dukkha-k-khandho||
kāma-hetu||
kāma-nidānaṃ||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[8] Tassa ce Mahānāma kula-puttassa||
evaṃ uṭṭhahato||
ghaṭato||
vāyamato||
te bhogā nābhi-nipphajjanti,||
so socati||
kilamati||
paridevati||
urattāḷiṃ kandati,||
sammohaṃ āpajjati:|| ||

‘Moghaṃ vata me uṭṭhānaṃ,||
aphalo vata me vāyāmo’ ti!|| ||

Ayam pi Mahānāma kāmānaṃ ādīnavo||
sandiṭṭhiko||
dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[9] Tassa ce Mahānāma kula-puttassa||
evaṃ uṭṭhahato||
ghaṭato||
vāyamato||
te bhogā abhi-nipphajjanti,||
so tesaṃ bhogānaṃ||
ārakkh-ā-dhikaraṇaṃ||
dukkhaṃ domanassaṃ paṭisaṃvedeti:|| ||

‘Kinti me bhoge||
n’eva rājāno hareyyuṃ||
na corā hareyyuṃ||
na aggi ḍaheyya||
na udakaṃ vaheyya||
na appiyā dāyādā hareyyun’ ti.|| ||

Tassa evaṃ ārakkhato gopayato te bhoge||
rājāno vā haranti,||
corā vā haranti,||
aggi vā ḍahati,||
udaka vā vahati,||
appiyā vā dāyādā haranti.|| ||

So socati kilamati paridevati.|| ||

Urattāḷiṃ kandati,||
sammohaṃ āpajjati:|| ||

‘Yam pi me ahosi||
tam pi no n’atthī’ ti.|| ||

Ayam pi Mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[10] Puna ca paraṃ Mahānāma||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu||
rājāno pi rājūhi vivadanti,||
khattiyā pi khattiyehi vivadanti,||
brāhmaṇā pi brāhmaṇehi vivadanti,||
gapahatī pi gahapatīhi vivadanti,||
mātā pi puttena vivadati,||
putto pi mātarā vivadati,||
pitā pi puttena vivadati,||
bhātā pi bhātarā vivadati,||
bhātā pi bhaginiyā vivadati,||
bhaginī pi bhātarā vivadati,||
sahāyo pi sahāyena vivadati.|| ||

Te tattha kalaha-viggaha-vivādāṃ-āpannā añña-maññaṃ pāṇīhi pi upakkamanti,||
leḍḍūhi pi upakkamanti,||
daṇḍehi pi upakkamanti,||
satthehi pi upakkamanti,||
te tattha maraṇam pi nigacchanti maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi Mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[11] Puna ca paraṃ Mahānāma||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhato-viyūḷhaṃ saṇgāmaṃ pakkhandanti usūsu pi khippamānesu||
sattīsu pi khippamānāsu,||
asīsu pi vijjotalantesu,||
te tattha usūhi pi vijjhanti,||
sattiyā pi vijjhanti,||
asinā pi sīsaṃ chindanti,||
te tattha maraṇam pi nigacchanti maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi Mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[12] Puna ca paraṃ Mahānāma||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu||
asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā upakāriyo pakkhandanti usūsu pi khippamānāsu||
sattīsu pi khippamānāsu||
asīsu pi vijjotalantesu;||
te tattha usūhi pi vijjhanti,||
sattiyā pi vijjhanti,||
pakkaṭṭhiyā pi osiñcanti,||
ahivaggena pi omaddanti,||
asinā pi sīsaṃ chindanti;||
te tattha maraṇam pi nigacchanti,||
maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi Mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[13] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu sandhim pi chindanti,||
nillopam pi haranti,||
ekāgārikam pi karonti,||
paripanthe pi tiṭṭhanti,||
paradāram pi gacchanti;||
tam enaṃ rājāno gahetvā vividhā kamma-kāraṇā kārenti:||
kasāhi pi tāḷenti,||
vettehi pi tāḷenti,||
addhadaṇḍakehi pi tāḷenti,||
hattham pi chindanti,||
pādam pi chindanti,||
hatthapādam pi chindanti,||
kaṇṇam pi chindanti,||
nāsam pi chindanti,||
kaṇṇanāsam pi chindanti,||
bilaṇgathālikam pi karonti,||
saṅkhamuṇḍikam pi karonti,||
Rāhumukham pi karonti,||
joti-mālikam pi karonti,||
hatthapajjotikam pi karonti,||
erakavattikam pi karonti,||
cīrakavāsikam pi karonti,||
eṇeyyakam pi karonti,||
baḷisamaṃsikam pi karonti,||
kahāpaṇakam pi karonti.,||
khārāpatacchikam pi karonti,||
palighaparivattikam pi karonti,||
palālapīṭhakam pi karonti,||
tattena pi telena osiñcanti,||
sunakhehi pi khādāpenti,||
jīvantam pi sūle uttāsenti,||
asinā pi sīsaṃ chindanti,||
te tattha maraṇam pi nigacchanti,||
maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[14] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu kāyena du-c-caritaṃ caranti,||
vācāya du-c-caritaṃ caranti,||
manasā du-c-caritaṃ caranti;||
te kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ upapajjanti.|| ||

Ayaṃ bhikkhave kāmānaṃ ādīnavo samparāyiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

 

§

 

[15] Ekam idāhaṃ Mahānāma samayaṃ Rājagahe viharāmi||
Gijjhakūṭe pabbate.|| ||

Tena kho pana samayena sambahulā Nigaṇṭhā Isigilipasse Kāḷasilāyaṃ ubbhaṭṭhakā honti āsanapaṭikkhittā,||
opakkamikā||
dukkhā||
tippā||
kaṭukā vedanā vediyanti.|| ||

[16] Atha khohaṃ Mahānāma sāyaṇha-samayaṃ paṭisallānā vuṭṭhito||
yena Isigilipasse Kāḷasilā||
yena te Nigaṇṭhā ten’upasaṅkamiṃ.|| ||

Upasaṅkamitvā te Nigaṇṭhe etad avocaṃ:|| ||

‘Kin nu tumhe āvuso Nigaṇṭhā,||
ubbhaṭṭhakā āsanapaṭikkhittā||
opakkamikā||
tippā||
kaṭukā vedanā vediyathā’ ti?|| ||

[17] Evaṃ vutte Mahānāma||
te Nigaṇṭhā maṃ etad avocuṃ:|| ||

‘Nigaṇṭho āvuso Nātaputto||
sabbaññū||
sabba-dassāvī||
aparisesaṃ ñāṇa-dassanaṃ paṭijānāti:|| ||

“Carato ca me tiṭṭhato ca||
suttassa ca||
[93] jāgarassa ca||
satataṃ||
samitaṃ||
ñāṇa-dassanaṃ pacc’upatthikan” ti.|| ||

So evam āha:|| ||

“Atthi vo Nigaṇṭhā,||
pubbe pāpaṃ kammaṃ kataṃ,||
taṃ imāya kaṭukāya du-k-kara-kāri-kāya nijjaretha.|| ||

Yaṃ pan’ettha etarahi kāyena saṃvutā||
vācāya saṃvutā||
manasā saṃvutā||
taṃ āyatiṃ pāpassa kammassa akaraṇaṃ.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā,||
navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo,||
āyatiṃ anavassavā kamma-k-khayo||
kamma-k-khayā dukkha-k-khayo||
dukkha-k-khayā vedanā-k-khayo||
vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī” ti.|| ||

Tañ ca pan’amhākaṃ ruccati c’eva khamati ca||
tena c’amhā atta-manā’ ti.|| ||

[18] Evaṃ vutte||
ahaṃ Mahānāma||
te Nigaṇṭhe etad avocuṃ:|| ||

‘Kim pana tumhe āvuso Nigaṇṭhā jānātha:|| ||

“Ahuvamh’eva mayaṃ pubbe,||
na nāhuvamhā” ti?|| ||

‘No h’idaṃ āvuso.’|| ||

‘Kim pana tumhe āvuso Nigaṇṭhā jānātha:|| ||

“Akaramh’eva mayaṃ pubbe pāpaṃ kammaṃ,||
na nākaramhā” ti?|| ||

‘No h’idaṃ āvuso.’|| ||

‘Kim pana tumhe āvuso Nigaṇṭhā jānātha:|| ||

“Eva-rūpaṃ vā pāpaṃ kammaṃ akaramhā” ti?|| ||

‘No h’idaṃ āvuso.’|| ||

‘Kim pana tumhe āvuso Nigaṇṭhā jānātha:|| ||

“Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ,||
ettakaṃ vā dukkhaṃ nijjaretabbaṃ,||
ettakamhi vā dukkhe nijjiṇṇe||
sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī” ti?|| ||

‘No h’idaṃ āvuso.’|| ||

‘Kim pana tumhe āvuso Nigaṇṭhā jānātha:|| ||

“Diṭṭhe’va dhamme akusalānaṃ dhammānaṃ pahānaṃ,||
kusalānaṃ dhammānaṃ upasampadan” ti?|| ||

‘No h’idaṃ āvuso.’|| ||

[19] Iti kira tumhe āvuso Nigaṇṭhā na jānātha:|| ||

“Ahuvamh’eva mayaṃ pubbe na nāhuvamhā” ti.|| ||

Na jānātha:|| ||

“Akaramh’eva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhā” ti.|| ||

Na jānātha:|| ||

“Eva-rūpaṃ vā eva-rūpaṃ vā pāpaṃ kammaṃ akaramhā” ti.|| ||

Na jānātha:|| ||

“Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ,||
ettakaṃ vā dukkhaṃ nijjaretabbaṃ,||
ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī” ti.|| ||

Na jānātha diṭṭhe’va dhamme akusalānaṃ dhammānaṃ pahānaṃ||
kusalānaṃ dhammānaṃ upasampadaṃ.|| ||

Evaṃ sante āvuso Nigaṇṭhā||
ye loke luddā||
lohitapāṇino||
kurūrakammantā manussesu paccājātā,||
te Nigaṇṭhesu pabbajantī’ ti?|| ||

[20] ‘Na kho āvuso Gotama||
sukhena sukhaṃ adhigantabbaṃ,||
dukkhena kho sukhaṃ adhigantabbaṃ.|| ||

Sukhena ca [94] āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa,||
rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya,||
rājā Māgadho Seniyo Bimbisāro sukha-vihāritaro āyasmatā Gotamenā’ ti.|| ||

‘Addhāyasmantehi Nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā:|| ||

“Na kho āvuso Gotama,||
sukhena sukhaṃ adhigantabbaṃ,||
dukkhena kho sukhaṃ adhigantabbaṃ.|| ||

Sukhena ca āvuso Gotama,||
sukhaṃ adhigantabbaṃ abhavissa,||
rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya||
rājā Māgadho Seniyo Bimbisāro sukha-vihāritaro āyasmatā Gotamenā” ti.|| ||

Api ca aham eva tattha paṭipucchitabbo:|| ||

“Ko nu kho āyasmantānaṃ sukha-vihāritaro,||
rājā vā Māgadho Seniyo Bimbisāro||
āyasmā vā Gotamo” ti?|| ||

‘Addh’āvuso Gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā:|| ||

“Na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ,||
dukkhena kho sukhaṃ adhigantabbaṃ sukhena ca āvuso Gotama,||
sukhaṃ adhigantabbaṃ abhavissa,||
rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya,||
rājā Māgadho Seniyo Bimbisāro sukha-vihāritaro āyasmatā Gotamenā” ti.|| ||

‘Api ca tiṭṭhat’etaṃ,||
idāni pi mayaṃ āyasmantaṃ Gotamaṃ pucchāma:|| ||

“Ko nu kho āyasmantānaṃ sukha-vihāritaro||
rājā vā Māgadho Seniyo Bimbisāro||
āyasmā vā Gotamo” ti?|| ||

[21] ‘Tena h’āvuso Nigaṇṭhā tumhe va tattha paṭipucchissāmi||
yathā vo khameyya,||
tathā naṃ vyākareyyātha.|| ||

Taṃ kiṃ maññath’āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
satta rattin-divāni||
ekanta-sukha-paṭisaṃvedi viharitun’ ti?|| ||

‘No h’idaṃ āvuso.’|| ||

‘Taṃ kiṃ maññath’āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
cha rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharitun’ ti?|| ||

‘No h’idaṃ āvuso.’|| ||

‘Taṃ kiṃ maññath’āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
pañca rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharitun’ ti?|| ||

‘No h’idaṃ āvuso.’|| ||

‘Taṃ kiṃ maññath’āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
cattāri rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharitun’ ti?|| ||

‘No h’idaṃ āvuso.’|| ||

‘Taṃ kiṃ maññath’āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
tīṇi rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharitun’ ti?|| ||

‘No h’idaṃ āvuso.’|| ||

‘Taṃ kiṃ maññath’āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
dve rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharitun’ ti?|| ||

‘No h’idaṃ āvuso.’|| ||

‘Taṃ kiṃ maññath’āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
ekaṃ rattin-divaṃ||
ekanta-sukha-paṭisaṃvedī viharitunti?|| ||

‘No h’idaṃ āvuso.’|| ||

[22] ‘Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
ekaṃ rattin-divaṃ||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
dve rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
tīṇi rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
cattāri rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
pañca rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
cha rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
satta rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Taṃ kiṃ maññath’āvuso Nigaṇṭhā?|| ||

Evaṃ sante||
ko sukha-vihāritaro||
rājā vā Māgadho Seniyo Bimbisāro||
ahaṃ vā’ ti?|| ||

‘Evaṃ sante||
āyasmāva Gotamo sukha-vihāritaro||
raññā Māgadhena Seniyena Bimbisārenā'” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano Mahānāmo Sakko Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Cūḷa Dukkha-k-Khandha Suttaṃ



Nguồn : Source link

.

© Nikaya Tâm Học 2024. All Rights Reserved. Designed by Nikaya Tâm Học

Giới thiệu

Nikaya Tâm Học là cuốn sổ tay internet cá nhân về Đức Phật, cuộc đời Đức Phật và những thứ liên quan đến cuộc đời của ngài. Sách chủ yếu là sưu tầm , sao chép các bài viết trên mạng , kinh điển Nikaya, A Hàm ... App Nikaya Tâm Học Android
Live Statistics
43
Packages
65
Dropped
18
Invalid

Tài liệu chia sẻ

  • Các bài kinh , sách được chia sẻ ở đây

Những cập nhật mới nhất

Urgent Notifications