Yet another one, at 15:00 PM
- 04/08/2025 14:41:43- 661 Lượt xem
- 04/08/2025 14:41:43- 633 Lượt xem
- 04/08/2025 14:41:43- 439 Lượt xem
- 04/08/2025 14:41:43- 377 Lượt xem
- 04/08/2025 14:41:43- 359 Lượt xem
ID:2589
Danh sách | : | Liên quan |
---|---|---|
Kinh Trung Bộ 122 | : |
|
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][ntbb][than][olds][upal] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||
[2] [pts] [ntbb] [olds] Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Kapilavatthuṃ piṇḍāya pāvisi.|| ||
Kapilavatthusmiṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Kāḷakhemakassa Sakkassa vihāro||
ten’upasaṅkami divā-vihārāya.|| ||
Tena kho pana samayena Kāḷakhemakassa Sakkassa vihāre sambahulāni sen’āsanāni paññattāni honti.|| ||
Addasā kho Bhagavā Kāḷakhemakassa Sakkassa vihāre sambahulāni [110] sen’āsanāni paññattāni.|| ||
Disvāna Bhagavato etad ahosi:|| ||
‘Sambahulāni kho Kāḷakhemakassa Sakkassa vihāre sen’āsanāni paññattāni.|| ||
Sambahulā nu kho idha bhikkhu viharantī’ ti?|| ||
Tena kho pana samayen’āyasmā Ānando sambahulehi bhikkhūhi saddhiṃ Ghaṭāya-Sakkassa vihāre cīvarakammaṃ karoti.|| ||
Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito,||
yena Ghaṭāya-Sakkassa vihāro ten’upasaṅkami,||
upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||
‘Sambahulāni kho, Ānanda Kāḷakhemakassa Sakkassa vihāre sen’āsanāni paññattāni.|| ||
Samabahulā nu kho ettha bhikkhū viharantī’ ti?|| ||
Sambahulāni bhante||
Kāḷakhemakassa Sakkassa vihāre sen’āsanāni paññattāni,||
sambahulā ettha bhikkhū viharanti.|| ||
Cīvarakārasamayo no bhante, vattatī ti.|| ||
[3] [pts] [ntbb] [olds] Na kho Ānanda, bhikkhu sobhani saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṃ||
anuyutto gaṇ-ā-rāmo gaṇa-rato gaṇa-sammudito.|| ||
So vat’, Ānanda||
bhikkhu saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṃ||
anuyutto gaṇ-ā-rāmo gaṇa-rato gaṇa-sammudito,||
yan taṃ nekkhamma-sukhaṃ paviveka-sukhaṃ upasama-sukhaṃ sambodha-sukhaṃ,||
tassa sukhassa nikāma-lābhī bhavissati akiccha-lābhī akasira-lābhī ti,||
— n’etaṃ ṭhānaṃ vijjati.|| ||
Yo ca kho so Ānanda,||
bhikkhu eko gaṇasmā vūpakaṭṭho viharati,||
tass’etaṃ bhikkhuno pāṭikaṅkhaṃ,||
yan taṃ nekkhamma-sukhaṃ paviveka-sukhaṃ upasama-sukhaṃ sambodha-sukhaṃ,||
tassa sukhassa nikāma-lābhī bhavissati akiccha-lābhī akasira-lābhī ti,||
— ṭhānam etaṃ vijjati.|| ||
[4] [pts] [ntbb] [olds] So vat’, Ānanda bhikkhu saṅgaṇikārāmo saṅgaṇikārāto saṅgaṇikārāmataṃ||
anuyutto gaṇ-ā-rāmo gaṇa-rato gaṇa-sammudito,||
sāmayikaṃ vā kantaṃ ceto-vimuttiṃ upasampajja viharissati,||
asāmayikaṃ vā akuppan ti,||
— n’etaṃ ṭhānaṃ vijjati.|| ||
Yo ca kho so, Ānanda,||
bhikkhu eko gaṇasmā vūpakaṭṭho viharati,||
tass’etaṃ bhikkhuno pāṭikaṅkhaṃ||
sāmayikaṃ vā kantaṃ [111] ceto-vimuttiṃ upasampajja viharissati,||
asāmayikaṃ vā akuppan ti,||
— ṭhānam etaṃ vijjati.|| ||
[5] [pts] [ntbb] [olds] Nāhaṃ, Ānanda, ekaṃ rūpam pi samanupassāmi,||
yattha rattassa yatthābhi-rattassa rūpassa vipariṇāmaññathā-bhāvā na uppajjeyyuṃ soka-parideva-dukkha-domanass’upāyāsā.|| ||
[6][pts] [ntbb] [olds] Ayaṃ kho pan’, Ānanda, vihāro Tathāgatena abhisambuddho,||
yad idaṃ sabba-nimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharituṃ.|| ||
Tatra ce, Ānanda, Tathāgataṃ iminā vihārena viharantaṃ bhavanti upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rāja-mahā-mattā titthiyā titthiyasāvakā,||
— Tatr’, Ānanda, Tathāgato vivekaninnen’eva cittena viveka-poṇena viveka-pabbhārena vūpakaṭṭhena nekkhammābhiratena byantībhutena sabbaso āsavaṭṭhāniyehi dhammehi aññadatthu uyyojaniyapaṭisaṃyuttaṃ yeva kathaṃ kattā hoti.|| ||
[7][pts] [ntbb] [olds] Tasmātiha’, Ānanda, bhikkhu ce pi ākaṅkheyya:|| ||
‘Ajjhattaṃ suññataṃ upasampajja vihareyyan’ ti.|| ||
Ten’Ānanda, bhikkhunā ajjhattam eva cittaṃ saṇṭhapetabbaṃ||
sannisādetabbaṃ,||
ekodi-kātabbaṃ||
samādahātabbaṃ.|| ||
[8][pts] [ntbb] [olds] Kathañ ca Ānanda, bhikkhu ajjhattam eva cittaṃ saṇṭhapeti sannisādeti ekodikaroti samādahati?|| ||
Idh’Ānanda, bhikkhu vivicc’eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃajjhānaṃ upasampajja viharati.|| ||
Vitakka-vicāranaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||
Sukhañ ca kāyena paṭisaṃvedeti.|| ||
Yan taṃ ariyā ācikkhanti:|| ||
‘Upekkhako satimā sukha-vihārī’ ti,|| ||
catuttha jhānaṃ upasampajja viharati.|| ||
Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassaṃ atthaṅ-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||
Evaṃ kho Ānanda bhikkhu ajjhattam eva cittaṃ saṇṭhapeti,||
sannisādeti||
ekodi karoti||
samādahati.|| ||
[112] [9][pts] [ntbb] [olds] So ajjhattaṃ suññataṃ mana-sikaroti.|| ||
Tassa ajjhattaṃ suññataṃ mana-sikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati.|| ||
Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:|| ||
‘Ajjhattaṃ suññataṃ kho me mana-sikaroto ajjhattaṃ suññatāya cittaṃ||
na pakkhandati||
na-p-pasidati||
na santiṭṭhati||
na vimuccatī’ ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
So bahiddhā suññataṃ mana-sikaroti.|| ||
Tassa bahiddhā suññataṃ mana-sikaroto suññatāya cittaṃ||
na pakkhandati||
nappasidati||
na santiṭṭhati||
na vimuccati.|| ||
Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:|| ||
Bahiddhā suññataṃ kho me mana-sikaroto bahiddhā suññatāya cittaṃ||
na pakkhandati||
na-p-pasidati||
na santiṭṭhati||
na vimuccatī ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
So ajjhattabahiddhā suññataṃ mana-sikaroti.|| ||
Tassa ajjhatta-bahiddhā suññataṃ mana-sikaroto suññatāya cittaṃ||
na pakkhandati,||
na-p-pasidati,||
na santiṭṭhati,||
na vimuccati.|| ||
Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:|| ||
Ajjhatta-bahiddhā suññataṃ kho me mana-sikaroto ajjhattabahiddhā suññatāya cittaṃ na pakkhandati,||
nappasidati,||
na santiṭṭhati,||
na vimuccatī ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
So āneñjaṃ mana-sikaroti.|| ||
Tassa āneñjaṃ mana-sikaroto āneñjāya cittaṃ na pakkhandati,||
na-p-pasīdati,||
na santiṭṭhati,||
na vimuccati.|| ||
Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:||
Ānejjaṃ kho me mana-sikaroto āneñjāya cittaṃ na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccatī ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[10] [pts] [ntbb] [olds] Ten’āĀnanda bhikkhunā tasmiṃ yeva purimasmiṃ samādhi-nimittena ajjhattaṃ eva cittaṃ saṇṭhapetabbaṃ,||
sannisādetabbaṃ,||
ekodikātabbaṃ,||
samādahātabbaṃ.|| ||
So ajjhattaṃ suññataṃ mana-sikaroti.|| ||
Tassa ajjhattaṃ suññataṃ mana-sikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati,||
pasīdati,||
santiṭṭhati,||
vimuccati.|| ||
Evaṃ santaṃ etaṃ Ānanda,||
bhikkhu evaṃ pajānāti:|| ||
Ajjhattaṃ suññataṃ kho me mana-sikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatī ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
So bahiddhā suññataṃ masikaroti.|| ||
Tassa bahiddhā suññataṃ mana-sikaroto suññatāya cittaṃ na pakkhandati,||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati.|| ||
Evaṃ santaṃ etaṃ pajānāti:||
bahiddhā suññataṃ kho me mana-sikaroto bahiddhā suññatāya cittaṃ na pakkhanidati,||
na-p-pasīdati,||
na santiṭṭhati,||
na vimuccatī ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
So ajjhattabahiddhā suññataṃ masikaroti.|| ||
Tassa ajjhattabahiddhā suññataṃ mana-sikaroto suññatāya cittaṃ na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati.|| ||
Evaṃ santaṃ etaṃ pajānāti:||
ajjhattabahiddhā suññataṃ kho me mana-sikaroto ajjhattabahiddhā suññatāya cittaṃ na pakkhanidati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccatī ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
So āneñjaṃ mana-sikaroti.|| ||
Tassa āneñjaṃ mana-sikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati.|| ||
Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:|| ||
Āneñjaṃ kho me mana-sikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatī ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[11] [pts] [ntbb] [olds] Tassa ce Ānanda, bhikkhuno iminā vihārena viharato caṅkamāya cittaṃ namati,||
so caṅkamati:|| ||
Evaṃ maṃ caṅkamantaṃ nābhijjhādomanassā pāpakā akusalā dhammā [113] anvāssavissantī ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Tassa ce Ānanda, bhikkhuno iminā vihārena viharato ṭhānāya cittaṃ namati:||
So tiṭṭhati evaṃ maṃ tiṭṭhantaṃ nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Tassa ce Ānanda, bhikkhuno iminā vihārena viharato nissajjāya cittaṃ namati:||
So nisīdati evaṃ maṃ tiṭṭhantaṃ nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Tassa ce Ānanda, bhikkhuno iminā vihārena viharato sayanāya cittaṃ namati:||
So sayati evaṃ maṃ tiṭṭhantaṃ nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[12] [pts] [ntbb] [olds] Tassa ce Ānanda, bhikkhuno iminā vihārena viharato kathāya cittaṃ namati:|| ||
So yā’yaṃ kathā hīnā gammā pothujjanikā anariyā anattha-saṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭati.|| ||
Seyyath’īdaṃ:||
rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā jana-padakathā itthikathā purisakathā surākathā visikhākathā kumbha-ṭ-ṭhānakathā pubbapetakathā nānatthakathā lok’akkhāyikā samuddakkhāyikā iti-bhav-ā-bhavakathā,||
iti vā iti eva-rūpiṃ kathaṃ na kathessāmiti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Yā ca kho ayaṃ Ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||
Seyyath’īdaṃ:
appiccha-kathā santuṭṭhi-kathā paviveka-kathā||
asaṃsagga-kathā||
viriy’ārambha-kathā||
sīla-kathā||
samādhi-kathā||
paññā-kathā||
vimutti-kathā vimutti-ñāṇa-dassana-kathā||
iti eva-rūpiṃ kathaṃ kathessāmīti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[13] [pts] [ntbb] [olds] Tassa ce Ānanda, bhikkhuno iminā vihārena viharato [114] vitakkāya cittaṃ namatī.|| ||
So ye te vitakkā hīnā gammā pothujjanikā anariyā anattha-saṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭanti.|| ||
Seyyath’īdaṃ:||
kāma-vitakko vyāpāda-vitakko vihiṃsā-vitakko||
iti eva-rūpe vitakke na vitakkessāmīti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Ye ca kho ime Ānanda||
vitakkā ariyā niyyānikā niyyanti||
takkarassa sammā dukkha-k-khayāya.|| ||
Seyyath’īdaṃ:||
nekkhamma vitakko avyāpāda-vitakko avihiṃsā-vitakko iti eva-rūpe vitakke vitakkessāmīti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[14] [pts] [ntbb] [olds] Pañca kho ime Ānanda kāma-guṇā.|| ||
Katame pañca?|| ||
Cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā,||
sota-viññeyyā saddhā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā,||
ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā,||
jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kāmūpaṃhitā rajanīyā,||
kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||
Ime kho Ānanda pañcakāma-guṇā.|| ||
[15] [pts] [ntbb] [olds] Yattha bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ pacc’avekkhitabbaṃ.|| ||
Atthi nu kho me imesu pañcasu kāma-guṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāroti?|| ||
Sace Ānanda, bhikkhu pacc’avekkhamāno evaṃ pajānāti:||
Atthi kho me imesu pañcasu kāma-guṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti.|| ||
Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:||
Yo kho imesu pañcasu kāma-guṇesu chanda-rāgo,||
so me a-p-pahīnoti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Sace pan’Ānanda, bhikkhu pacc’avekkhamāno evaṃ pajānāti:||
N’atthi kho me imesu pañcasu kāma-guṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti.|| ||
Evaṃ santaṃ etaṃ Ānanda,||
bhikkhū evaṃ pajānāti:||
Yo kho imesu pañcasu kāma-guṇesu chanda-rāgo,||
so me pahīnoti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[16] [pts] [ntbb] [olds] Pañca kho ime Ānanda upādāna-k-khandhā.|| ||
Yattha bhikkhunā udayabbayānupassinā vihātabbaṃ.|| ||
Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅ-gamo.|| ||
Iti vedanā,||
iti [115] vedanāya samudayo,||
iti vedanāya atthaṅ-gamo.|| ||
Iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅ-gamo.|| ||
Iti saṅkhārā,||
iti saṅkhārassa samudayo,||
Iti saṅkhārassa atthaṅ-gamo.|| ||
Iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅ-gamo ti.|| ||
[17] [pts] [ntbb] [olds] Tassa imesu pañca-s-upādāna-k-khandhesu udayabbayānupassino viharato||
yo pañca-s-upādāna-k-khandhesu asmimāno||
so pahīyati.|| ||
Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:||
Yo kho imesu pañca-s-upādāna-k-khandhesu asmimāno||
so me pahīnoti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[18] [pts] [ntbb] [olds] Ime kho te Ānanda,||
dhammā ekantakusalāyatikā ariyā lokuttarā anavakkantā pāpimatā.|| ||
[19] [pts] [ntbb] [olds] Taṃ kiṃ maññasi Ānanda?|| ||
Kaṃ attha-vasaṃ sampassamāno arahati sāvako Satthāraṃ anubandhituṃ api panujjamānoti.|| ||
Bhagava mūlakā no bhante||
dhammā Bhagavaṃ-nettikā Bhagavampapaṭisaraṇā. Sādhu vata bhante||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho||
Bhagavato sutvā bhikkhū dhāressantītī.|| ||
[20] [pts] [ntbb] [olds] Na kho Ānanda, arahati sāvako Satthāraṃ anubandhituṃ yad idaṃ suttaṃ geyyaṃ veyyākaraṇaṃ tassa hetu taṃ kissa hetu: dīgha-rattassa hi vo Ānanda||
dhammā sutā dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.
Yā ca kho Ānanda||
kathā abhisallekhikā ceto-vinīvaraṇasappāyā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambhodhāya Nibbānāya saṃvaṭṭati,
Seyyath’īdaṃ:
Appiccha-kathā santuṭṭhi-kathā paviveka-kathā asaṃsagga-kathā viriy’ārambha-kathā sīla-kathā samādhi-kathā paññā-kathā vimutti-kathā vimutti-ñāṇa-dassanakathā. Eva-rūpiyā kho Ānanda kathāya hetu arahati sāvako Satthāraṃ anubandhituṃ api panujjamāno.|| ||
[21] [pts] [ntbb] [olds] Evaṃ sante kho Ānanda, ācariyūpaddavo hoti;||
Evaṃ sante antevāsūpaddavo hoti;||
Evaṃ sante brahma-cārūpaddavo hoti.|| ||
[22] [pts] [ntbb] [olds] Kathaṃ c’Ānanda ācariyūpaddavo hoti?|| ||
Idh’Ānanda ekacco Satthā vivittaṃ sen’āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ [116] vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||
Tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhamaṇagahapatikā negamā c’eva jāna-padā ca.|| ||
So anvāvaṭṭantesu brāhmaṇa-gahapatikesu negamesu c’eva jānapadesu ca mucchati||
nikāyamati||
gedhaṃ āpajjati||
āvaṭṭati bāhullāya.|| ||
Ayaṃ vuccat’Ānanda, upaddavo ācariyo.|| ||
Ācariyūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarāmaraṇiyā|| ||
Evaṃ kho Ānanda ācariyūpaddavo hoti.|| ||
[23] [pts] [ntbb] [olds] Kathaṃ c’Ānanda, antevāsūpaddavo hoti?|| ||
Tass’eva kho pan’Ānanda||
Satthu sāvako tassa Satthu vivekamanubrūhayamāno vivittaṃ sen’āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.
Tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇa-gahapatikā negamā c’eva jāna-padā ca.|| ||
Yo anvāvaṭṭantesu brāhmaṇa-gahapatikesu negamesu c’eva jānapadesu ca mucchati||
nikāyamati||
gedhaṃ āpajjati||
āvaṭṭati bāhullāya.|| ||
Ayaṃ vuccat’Ānanda, upaddavo antevāsī.|| ||
Antevāsupaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarāmaraṇiyā.|| ||
Evaṃ kho Ānanda, antevāsūpaddavo hoti.|| ||
[24] [pts] [ntbb] [olds] Kathaṃ c’Ānanda, brahma-cārūpaddavo hoti.|| ||
Idh’Ānanda Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā.|| ||
So vivittaṃ sen’āsanaṃ bhajati araññaṃ rukkha-mūlraṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||
Tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇa-gahapatikā negamā c’eva jāna-padā ca.|| ||
So anvāvaṭṭantesu brāhmaṇa-gahapatikesu negamesu c’eva jānapadesu ca na mucchati||
kāmayati||
na gedhaṃ āpajjati na [117] āvaṭṭati bāhullāya.|| ||
Tasse kho pan’Ānanda, Satthu sāvako tassa Satthu vivekamanubrūhayamāno vivittaṃ sen’āsanaṃ bhajati āraññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ||
tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇa-gahapatikā negamā c’eva jāna-padā ca.|| ||
So anvāvaṭṭantesu brāhmaṇa-gahapatikesu negamesu c’eva jānapadesu ca mucchati||
nikāmayati||
gedhaṃ āpajjati||
āvaṭṭati bāhullāya.|| ||
Ayaṃ vuccat’Ānanda, upaddavo brahma-cārī.|| ||
Brahmacārūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarāmaraṇiyā.|| ||
Evaṃ kho Ānanda||
brahma-cārūpaddavo hoti|| ||
Tatr’Ānanda, yo c’evāyaṃ ācariyūpaddavo yo ca antevāsūpaddavo||
ayaṃ tehi brahma-cārūpaddavo dukkha-vipākataro c’eva kaṭukavipākataroca||
api ca vinipātāya saṃvaṭṭati.|| ||
[25] [pts] [ntbb] [olds] Tasmātiha maṃ Ānanda, mittavatāya samudā-caratha||
mā sapattavatāya,||
taṃ vo bhavissati dīgha-rattaṃ hitāya sukhāya.|| ||
[26] [pts] [ntbb] [olds] Kathañ c’Ānanda, Satthāraṃ sāvakā sapattavatāya samud’ācaranti no mittavatāya?|| ||
Idh’Ānanda, Satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya||
“Idaṃ vo hitāya idaṃ vo sukhāyāti.”||
Tassa sāvakā na sussūsanti||
na sotaṃ odahanti na aññā-cittaṃ upaṭṭhapenti. Vokkamma ca Satthusāsanā vattanti.|| ||
Evaṃ kho Ānanda, Satthāraṃ sāvakā sapattavatāya samud’ācaranti no mittavatāya.|| ||
[27] [pts] [ntbb] [olds] Kathañ c’Ānanda, Satthāraṃ sāvakā mittavatāya samud’ācaranti no sapattavatāya?|| ||
Idh’Ānanda, Satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: idaṃ vo hitāya idaṃ vo sukhāyāti.|| ||
Tassa sāvakā sussūsanti||
sotaṃ odahanti||
aññā-cittaṃ upaṭṭhapenti.|| ||
Na ca vokkamma Satthusāsanā vattanti.|| ||
Evaṃ kho Ānanda, Satthāraṃ sāvakā mittavatāya samud’ācaranti no sapattavatāya.|| ||
Tasmā- [118] tīha maṃ Ānanda||
mittavatāya samudā-caratha||
mā sapattavatāya|| ||
Taṃ vo bhavissati dīgha-rattaṃ hitāya sukhāya.|| ||
[28] [pts] [ntbb] [olds] Na vo ahaṃ Ānanda, tathā parakkamissāmi.|| ||
Yathā kumbhakāro āmake āmakamatte.|| ||
Niggayha niggayhāhaṃ Ānanda vakkhāmi.|| ||
Pavayha Ānanda pavayha vakkhāmi.|| ||
Yo sāro so ṭhassatī ti.|| ||
Idam avoca Bhagavā atta-mano āyasmā Ānando Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||
Mahā Suññata Suttaṃ
Website nghiên cứu về Đức Phật Thích Ca và cuộc đời của ngài qua 2 tạng kinh chính Nikaya và A Hàm
© Nikaya Tâm Học 2024. All Rights Reserved. Designed by Nikaya Tâm Học
- 04/08/2025 14:41:43- 22 Lượt xem
- 04/08/2025 14:41:43- 25 Lượt xem
- 04/08/2025 14:41:43- 23 Lượt xem
- 04/08/2025 14:41:43- 432 Lượt xem
- 04/08/2025 14:41:43- 432 Lượt xem
- 04/08/2025 14:41:43- 303 Lượt xem
- 04/08/2025 14:41:43- 358 Lượt xem
- 04/08/2025 14:41:43- 342 Lượt xem
- 04/08/2025 14:41:43- 224 Lượt xem
- 04/08/2025 14:41:43- 94 Lượt xem
- 04/08/2025 14:41:43- 122 Lượt xem
- 04/08/2025 14:41:43- 121 Lượt xem
- 04/08/2025 14:41:43- 115 Lượt xem
- 04/08/2025 14:41:43- 128 Lượt xem