Layout Options

Header Options

  • Choose Color Scheme

Sidebar Options

  • Choose Color Scheme

Main Content Options

  • Page Section Tabs
  • Light Color Schemes
Tìm kiếm nhanh
student dp

ID:2595

Các tên gọi khác

MN 116: Isigili Suttaṃ


Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 116

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[68]

[1][chlm][pts][piya][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Isigilismiṃ pabbate.|| ||

Tatra kho Bhagavā bhikkhū āmantesi Bhikkhavo ti, Bhadante ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Passatha no tumhe bhikkhave, etaṃ vebhāraṃ pabbatanti.|| ||

“Evaṃ bhante” ti.|| ||

Etassapi kho bhikkhave, vebhārassa pabbatassa aññā’va samaññā ahosi aññā paññatti, passatha no tumhe bhikkhave, etaṃ paṇḍavaṃ pabbatanti.|| ||

“Evaṃ bhante” ti.|| ||

Etassa pi kho bhikkhave, paṇḍavassa pabbatassa aññā’va samaññā ahosi aññā paññatti.|| ||

Passatha no tumhe bhikkhave, etaṃ vepullaṃ pabbatanti.|| ||

“Evaṃ bhante” ti.|| ||

Etassapi kho bhikkhave, vepullassa pabbatassa aññā’va samaññā ahosi aññā paññatti.|| ||

Passatha no tumhe bhikkhave, etaṃ Gijjhakūṭaṃ pabbatanti.|| ||

“Evaṃ bhante” ti.|| ||

Etassapi kho bhikkhave, Gijjhakūṭassa pabbatassa aññā’va samaññā ahosi aññā paññatti.|| ||

Passatha no tumhe bhikkhave, imaṃ isagiliṃ pabbatanti.|| ||

“Evaṃ bhante” ti.|| ||

Imassa kho bhikkhave, Isigilissa pabbatassa esāva samaññā ahosi esā paññatti.|| ||

Bhūta-pubbaṃ bhikkhave, pañca Pacceka-Buddhasatāni imasmiṃ Isigilismiṃ pabbate ciranivāsino ahesuṃ.|| ||

Te imaṃ pabbataṃ pavisantā dissanti, paviṭṭhā na dissanti.|| ||

Tamena1 manussā disvā evam āhaṃsu: ‘ayaṃ pabbato ime isī gilatī’ti Isigili isigilītv’eva samaññā udapādi.|| ||

Ācikkhissāmi bhikkhave, Pacceka-Buddhānaṃ nāmāni.|| ||

Kittayissāmi bhikkhave, Pacceka-Buddhānaṃ nāmāni.|| ||

Desissāmi [69] bhikkhave, Pacceka-Buddhānaṃ nāmāni.|| ||

Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti.|| ||

“Evaṃ bhante” ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Ariṭṭho nāma bhikkhave, paccekasambuddho1 imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Upariṭṭho nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Tagarasikhī nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate cīranivāsī ahosi.|| ||

Yasassī nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Sudassano nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Piyadassī nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Gandhāro nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Piṇḍolo nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Upāsabho nāma bhikkhave, paccekasambuddho, imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Nīto nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Tatho nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Sutavā nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Bhāvitatto nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosī ti.|| ||

Ye sattasārā anighā nirāsā||
Paccekamevajjhagamuṃ subodhiṃ,||
Tesaṃ visallānaṃ naruttamānaṃ||
Nāmāni me kittayato suṇātha.|| ||

Ariṭṭho upariṭṭho tagarasikhī yasassī||
Sudassano piyadassī ca Buddho,||
Gandhāro piṇḍolo upāsabho ca||
Nīto tatho Sutavā bhāvitatto.|| ||

[70] Sumbho subho methulo aṭṭhamo ca||
Athassu megho anīgho sudāṭho,||
Paccekabuddhā bhavanettikhīṇā||
Hiṅgu ca hiṅgo ca mah-ā-nubhāvā.|| ||

Dve jālino munino aṭṭhako ca||
Atha kosalo Buddho atho subāhu,||
Upanemiso nemiso santacitto||
Sacco tatho virajo paṇḍito ca.|| ||

Kālupakālā vijito jito ca||
Aṅgo ca paṅgo ca gutijjito1 ca,||
Passī jahī upadhiṃ dukkhamūlaṃ||
Aparājito mārabalaṃ ajesi.|| ||

Satthā pavattā sarabhaṅgo lomahaṃso||
Uccaṅgamāyo asito anāsavo,||
Mano-mayo mānacjido ca bandhumā||
Tadādhimutto vimalo ca ketumā.|| ||

Ketumbarāgo ca mātaṅgo ariyo||
Athaccuto accutagāmabyāmako,||
Sumaṅgalo dabbilo suppati-ṭ-ṭhito||
Asayho khemabhirato ca sorato.|| ||

Dūrannayo saṅgho athopi uccayo||
Aparo munī sayho anomanikkamo,||
Ānandanando upanando dvādasa||
Bhāradvājo antimadehadhārī.|| ||

Bodhi Mahānāmo athopi uttaro||
Kesī sikhī sundaro Bhāradvājo||
Tissūpatissā bhavabandhanacjidā||
Upasīdarī taṇhacjido ca sīdarī10.|| ||

Buddho ahū maṅgalo vīta-rāgo||
Usabhacjidā jāliniṃ dukkhamūlaṃ,||
Santaṃ padaṃ ajjhagamūpanīto.||
Uposatho sundaro saccanāmo.|| ||

Jeto jayanto padumo uppalo ca||
Padumuttaro rakkhito pabbato||
[71] ca,||
Mānatthaddho sobhito vīta-rāgo||
Kaṇho ca Buddho su-vimutta-citto.|| ||

Ete ca aññe ca mah-ā-nubhāvā||
Paccekabuddhā bhava-nettīkhīṇā.||
Te sabbasaṅgātigate mahesī||
Parinibbute vandatha appameyye’ ti.|| ||

Isigili Suttaṃ



Nguồn : Source link
.

© Nikaya Tâm Học 2024. All Rights Reserved. Designed by Nikaya Tâm Học

Giới thiệu

Nikaya Tâm Học là cuốn sổ tay internet cá nhân về Đức Phật, cuộc đời Đức Phật và những thứ liên quan đến cuộc đời của ngài. Sách chủ yếu là sưu tầm , sao chép các bài viết trên mạng , kinh điển Nikaya, A Hàm ... App Nikaya Tâm Học Android
Live Statistics
43
Packages
65
Dropped
18
Invalid

Tài liệu chia sẻ

  • Các bài kinh , sách được chia sẻ ở đây

Những cập nhật mới nhất

Urgent Notifications