Layout Options

Header Options

  • Choose Color Scheme

Sidebar Options

  • Choose Color Scheme

Main Content Options

  • Page Section Tabs
  • Light Color Schemes
Tìm kiếm nhanh
student dp

ID:2601

Các tên gọi khác

MN 110: Cūḷa Puṇṇama Suttaṃ
MN 110: Cūḷa Puṇṇama Suttaṃ


Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 110

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[20]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Tena kho pana samayena Bhagavā tadah’uposathe paṇṇarase puṇṇāya [21] puṇṇamāya rattiyā bhikkhuSaṅghassaparivuto abbhokāse nisinno hoti.|| ||

Atha kho Bhagavā tuṇhī-bhūtaṃ tuṇhī bhūtaṃ bhikkhu-saṅghaṃ anuviloketvā bhikkhū āmantesi:|| ||

Jāneyya nu kho bhikkhave,||
a-sappuriso a-sappurisaṃ,||
‘a-sappuriso ayaṃ bhavan’ ti.|| ||

No h’etaṃ bhante.|| ||

Sādhu bhikkhave,||
aṭṭhāname taṃ bhikkhave,||
anavakāso yaṃ a-sappuriso a-sappurisaṃ jāneyya,||
‘a-sappuriso ayaṃ bhavan’ ti.|| ||

Jāneyya pana bhikkhave,||
a-sappuriso sappurisaṃ,||
‘sappuriso ayaṃ bhavan’ ti.|| ||

No h’etaṃ bhante.|| ||

Sādhu bhikkhave,||
etampi kho bhikkhave,||
aṭṭhānaṃ anavakaso,||
yaṃ a-sappuriso sappurisaṃ jāneyya ‘sappuriso ayaṃ bhavan’ ti.|| ||

Asappuriso bhikkhave,||
asad’dhammasamannāgato hoti,||
a-sappurisabhattī hoti,||
a-sappurisacintī hoti,||
a-sappurisamantī hoti,||
a-sappurisavāco hoti,||
a-sappurisakammanto hoti,||
a-sappurisadiṭṭhī hoti,||
a-sappurisa-dānaṃ deti.|| ||

Kathañ ca bhikkhave.|| ||

Asappuriso asad’dhammasamannāgato1 hoti:||
idha bhikkhave,||
a-sappuriso asaddho hoti,||
ahiriko hoti,||
anottapī hoti,||
appassuto hoti,||
kusīto hoti,||
muṭṭha-s-sati hoti,||
duppañño hoti.|| ||

‘Evaṃ kho bhikkhave a-sappuriso asad’dhammasamannāgato1 hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso a-sappurisabhattī hoti:||
idha bhikkhave,||
a-sappurisassa ye te samaṇa-brāhmaṇā assaddhā ahirikā an-ottāpino appassutā kusītā muṭṭha-s-satino duppaññā,||
tyāssa mittā honti te sahāyā.|| ||

Evaṃ kho bhikkhave,||
a-sappuriso a-sappurisabhattī hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso a-sappurisacintī hoti:||
idha bhikkhave,||
a-sappuriso attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
evaṃ kho bhikkhave a-sappuriso a-sappurisacintī hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso a-sappurisamantī hoti:||
idha bhikkhave,||
a-sappuriso attavyābādhāya pi manteti,||
paravyābādhāya pi manteti,||
ubhayavyābādhāya pi [22] manteti,||
evaṃ kho bhikkhave,||
a-sappuriso a-sappurisamantī hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso a-sappurisavāco hoti:||
idha bhikkhave,||
a-sappuriso

Musā-vādī hoti.|| ||

Pisunavāco hoti.|| ||

Parusavāco hoti.|| ||

Samphappalāpī hoti.|| ||

Evaṃ kho bhikkhave,||
a-sappuriso a-sappurisavāco hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso a-sappurisakammanto hoti:||
idha bhikkhave,||
a-sappuriso pāṇ-ā-tipātī hoti,||
adinn’ādāyī hoti,||
kāmesu micchā-cārī hoti.|| ||

Evaṃ kho bhikkhave a-sappuriso a-sappurisakammanto hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso a-sappurisadiṭṭhī hoti:||
idha bhikkhave,||
a-sappuriso evaṃ diṭṭhī hoti:||
‘n’atthi dinnaṃ,||
n’atthi yiṭṭhaṃ,||
n’atthi hutaṃ,||
n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n’atthi ayaṃ loko,||
n’atthi paro loko,||
n’atthi mātā,||
n’atthi pitā,||
n’atthi sattā opapātikā,||
n’atthi loke samaṇa-brāhmaṇā samm’aggatā sammā paṭipannā ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī’ ti.|| ||

Evaṃ kho bhikkhave a-sappuriso a-sappurisadiṭṭhī hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso,||
a-sappurisa-dānaṃ deti:||
idha bhikkhave,||
a-sappuriso asakkaccaṃ dānaṃ deti,||
asahatthā dānaṃ deti,||
acittīkatvā dānaṃ deti,||
apaviddhaṃ dānaṃ deti,anāgamana-diṭṭhiko dānaṃ deti.|| ||

Evaṃ kho bhikkhave a-sappuriso a-sappurisa-dānaṃ deti.|| ||

Sa kho so bhikkhave,||
a-sappuriso evaṃ asad’dhammasamannāgato,||
evaṃ a-sappurisabhattī,||
evaṃ a-sappurisacintī,||
evaṃ a-sappurisamantī,||
evaṃ a-sappurisavāco,||
evaṃ a-sappurisakammanto,||
evaṃ a-sappurisadiṭṭhī,||
evaṃ a-sappurisa-dānaṃ datvā kāyassa bhedā param maraṇā yā a-sappurisānaṃ gati,||
tattha uppajjati.|| ||

Kā ca bhikkhave,||
a-sappurisānaṃ gati,||
Nirayo vā tiracchāna-yoni vā.|| ||

Jāneyya nu kho bhikkhave,||
sappuriso sappurisaṃ ‘sappuriso ayaṃ bhavan’ ti.|| ||

[23] Evaṃ bhante.|| ||

Sādhu bhikkhave,||
ṭhāname taṃ bhikkhave,||
vijjati yaṃ sappuriso sappurisaṃ jāneyya ‘sappuriso ayaṃ bhavan’ ti.|| ||

Jāneyya pana bhikkhave,||
sappuriso a-sappurisaṃ ‘a-sappuriso ayaṃ bhavan’ ti.|| ||

“Evaṃ bhante” ti.|| ||

Sādhu bhikkhave,||
etampi kho bhikkhave,||
ṭhānaṃ vijjati yaṃ sappuriso a-sappurisaṃ jāneyya ‘a-sappuriso ayaṃ bhavan’ ti.|| ||

Sappuriso bhikkhave,||
Sad’Dhammasamannāgato hoti,||
sappurisabhattī hoti,||
sappurisacintī hoti,||
sappurisamantī hoti,||
sappurisavāco hoti,||
sappurisakammanto hoti,||
sappurisadiṭṭhī hoti,||
sappurisa-dānaṃ deti.|| ||

Kathañ ca bhikkhave,||
sappuriso Sad’Dhammasamannāgato hoti:||
idha bhikkhave,||
sappuriso saddho hoti,||
hirimā hoti,||
ottapī hoti,||
bahu-s-suto hoti,||
āraddha-viriyo hoti,||
upatthikasatī hoti,||
paññavā hoti.|| ||

Evaṃ kho bhikkhave,||
sappuriso Sad’Dhammasamannāgato hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisabhattī hoti:||
idha bhikkhave,||
sappurisassa ye te samaṇa-brāhmaṇā saddhā hirimanto ottappino bahu-s-sutā āraddha-viriyā upatthika-satino paññavanto,||
tyāssa mittā honti te sahāyā.1 Evaṃ kho bhikkhave,||
sappuriso sappurisabhattī hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisacintī hoti:||
idha bhikkhave,||
sappuriso n’eva attavyābādhāya ceteti,||
na paravyābādhāya ceteti,||
na ubhayavyābādhāya ceteti,||
evaṃ kho bhikkhave,||
sappuriso sappurisacintī hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisamantī hoti:||
idha bhikkhave,||
sappuriso n’eva attavyābādhāya manteti,||
na paravyābādhāya manteti,||
na ubhayavyābādhāya manteti.|| ||

Evaṃ kho bhikkhave,||
sappuriso sappurisamantī hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisavāco hoti:||
idha bhikkhave,||
sappuriso musā-vādā paṭivirato hoti,||
pisunāya vācāya paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti.|| ||

Samphappalāpā paṭivirato hoti.|| ||

Evaṃ kho bhikkhave,||
sappuriso sappurisavāco hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisakammanto hoti,||
idha bhikkhave,||
sappuriso pāṇ-ā-tipātāpaṭivirato hoti,||
adinn’ādānā [24] paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti.|| ||

Evaṃ kho bhikkhave,||
sappuriso sappurisakammanto hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisadiṭṭhī hoti:||
idha bhikkhave,||
sappuriso evaṃ-diṭṭhi hoti:||
atthi dinnaṃ,||
atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm’aggatā sammā-paṭipannā ye imañ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī’ ti.|| ||

Evaṃ kho bhikkhave,||
sappuriso sappurisadiṭṭhi hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisa-dānaṃ deti:||
idha bhikkhave,||
sappuriso sakkaccaṃ dānaṃ1 deti,||
sahatthā dānaṃ deti,||
cittīkatvā2 dānaṃ deti,||
parisuddhaṃ3 dānaṃ deti,||
āgamana-diṭṭhiko dānaṃ deti.|| ||

Evaṃ kho bhikkhave,||
sappuriso sappurisa-dānaṃ deti.|| ||

Sa kho so bhikkhave,||
sappuriso evaṃ Sad’Dhammasamannāgato,||
evaṃ sappurisabhattī,||
evaṃ sappurisamantī,||
evaṃ sappurisavāco,||
evaṃ sappurisakammanto,||
evaṃ sappurisadiṭṭhi,||
evaṃ sappurisa-dānaṃ datvā kāyassa bhedā param maraṇā yā sappurisānaṃ gati,||
tattha uppajjati.|| ||

Kā ca bhikkhave,||
sappurisānaṃ gati,||
devamahattatā vā manussamahattatā vāti.|| ||

Idam avoca Bhagavā ,||
atta-manā te bhikkhu Bhagavato bhāsitaṃ abhinandunti.|| ||

Cūḷa Puṇṇama Suttaṃ



Nguồn : Source link
.

© Nikaya Tâm Học 2024. All Rights Reserved. Designed by Nikaya Tâm Học

Giới thiệu

Nikaya Tâm Học là cuốn sổ tay internet cá nhân về Đức Phật, cuộc đời Đức Phật và những thứ liên quan đến cuộc đời của ngài. Sách chủ yếu là sưu tầm , sao chép các bài viết trên mạng , kinh điển Nikaya, A Hàm ... App Nikaya Tâm Học Android
Live Statistics
43
Packages
65
Dropped
18
Invalid

Tài liệu chia sẻ

  • Các bài kinh , sách được chia sẻ ở đây

Những cập nhật mới nhất

Urgent Notifications