Yet another one, at 15:00 PM
- 04/15/2025 07:12:18- 678 Lượt xem
- 04/15/2025 07:12:18- 649 Lượt xem
- 04/15/2025 07:12:18- 454 Lượt xem
- 04/15/2025 07:12:18- 393 Lượt xem
- 04/15/2025 07:12:18- 381 Lượt xem
ID:2429
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[1][pts] EVAṂ ME SUTAṂ.|| ||
Ekaṃ samayaṃ Bhagavā nātike viharati giñjakāvasathe.|| ||
Tena kho pana samayena Bhagavā parito parito jana-padesu parivārake abbhatīte|| Kālakate upapattīsu vyākaroti,|| Kāsi Kosalesu Vajjimallesu Ceti Vaṃsesu Kuru Pañcālesu Maccha Sūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||
Paropaññāsaṃ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||
Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||
Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā kāla-katā,|| tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā ti.|| ||
[201] 2. Assosuṃ kho nātikiyā paricārakā:|| ||
Bhagavā kira parito parito jana-padesu paricārake abbhatīte kāla-kate upapattīsu vyākaroti,|| Kāsi Kosalesu Vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||
Paropaññāsaṃ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||
Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||
Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā tā,|| tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā” ti.|| ||
Tena ca nātikiyā paricārakā atta-manā ahesuṃ pamuditā pītisomanassajātā Bhagavato pañha-veyyākaraṇaṃ4 sutvā.|| ||
3. Assosi kho āyasmā Ānando:|| ||
Bhagavā kira Bhagavā kira parito parito jana-padesu paricārake abbhatīte kāla-kate upapattīsu vyākaroti,|| Kāsi Kosalesu Vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||
Paropaññāsaṃ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||
Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||
Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā” ti.|| ||
Tena ca nātikiyā paricārakā
Attamanā ahesuṃ pamuditā pītisomanassajātā Bhagavato pañha-veyyākaraṇaṃ sutvā ti.|| ||
4. Atha kho āyasmato Ānandassa etad ahosi: [202] ime kho panāpi1 ahesuṃ Māgadhakā paricārakā bahū c’eva rattaññū ca abbhatītā kāla-katā.|| ||
Suññā maññe aṅgamagadhā aṅgaMāgadhakehi2 paricārakehi abbhatītehi kāla-katehi.|| ||
Te kho panāpi ahesuṃ Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūra-kārino te abbhatītā kāla-katā Bhagavato avyākatā.|| ||
Tesampassa sādhu veyyākaraṇaṃ.|| ||
Bahujano pasīdeyya tato gaccheyya sugatiṃ.|| ||
Ayaṃ kho panāpi ahosi rājā Māgadho seniyo Bimbisāro dhammiko Dhamma-rājā hito brāhmaṇa-gahapatikānaṃ negamānañc’eva jāna-padānañca.|| ||
Api-s-sudaṃ manussā kittaya-mānarūpā viharanti ‘ evaṃ no so dhammiko Dhamma-rājā sukhāpetvā kāla-kato,|| evaṃ mayaṃ tassa dhammikassa Dhamma-rañño vijite phāsu4 viharimhā’ ti.|| ||
So kho panāpi ahosi Buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūra-kārī.|| ||
Api-s-sudaṃ manussā evam āhaṃsu,|| yāva maraṇakālāpi rājā Māgadho seniyo Bimbisāro Bhagavantaṃ kittayamānarūpo kāla-kato’ ti.|| ||
So abbhatīto kāla-kato Bhagavatā avyākato.|| ||
Tassa passa sādhu veyyākaraṇaṃ.|| ||
Bahujano pasīdeyya,|| tato gaccheyya sugatiṃ.|| ||
Bhagavato kho pana sambodhi Magadhesu.|| ||
Yattha kho Bhagavato sambodhi Magadhesu kathaṃ tattha Bhagavā Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya?|| ||
Bhagavā c’eva kho pana Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya dīnamanā tenassu Māgadhakā paricārakā.|| ||
[203] Yena kho panassu dīnamanā Māgadhakā paricārakā kathaṃ te Bhagavā na vyākareyyāti.|| ||
5. Idam āyasmā Ānando Māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsa-samayaṃ paccu-ṭṭhāya yena Bhagavā ten’upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantā etad avoca.|| ||
Sutam me taṃ bhante:|| ||
Bhagavā kira parito parito jana-padesu paricārake abbhatīte kāla-kate upapattīsu vyākaroti, kāsi Kosalesu Vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||
Paropaññāsaṃ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||
Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||
Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā kāla-katā,|| tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā” ti.|| ||
Tena ca nātikiyā paricārakā atta-manā ahesuṃ pamuditā pītisomanassajātā Bhagavato pañha-veyyākaraṇaṃ sutvā’ ti.|| ||
6. Ime kho panā pi bhante ahesuṃ Māgadhakā paricārakā bahū c’eva rattaññū ca abbhatītā kāla-katā suññāmaññe aṅgamagadhā aṅgaMāgadhakehi paricārakehi abbhatītehi kāla-katehi.|| ||
Te kho panāpi bhante ahesuṃ Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūra-kārino.|| ||
Te abbhatītā kāla-katā Bhagavatā avyākatā.|| ||
Tesampassa sādhu veyyākaraṇaṃ bahu-jano pasīdeyya tato gaccheyya sugatiṃ ayaṃ kho panāpi bhante ahosi rājā Māgadho seniyo Bimbisāro dhammiko Dhamma-rājā hito buhmaṇagahapatikānaṃ [204] negamānañc’eva jāna-padānañca.|| ||
Api-s-sudaṃ manussā kittaya-mānarūpā viharanti ‘ evaṃ no so dhammiko Dhamma-rājā sukhāpetvā kāla-kato.|| ||
Evaṃ mayaṃ tassa dhammikassa Dhamma-rañño vijite phāsu viharimhā ‘ ti.|| ||
So kho panāpi bhante ahosi Buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūra-kārī.|| ||
Api-s-sudaṃ manussā evam āhaṃsu ‘ yāva maraṇakālāpi rājā Māgadho seniyo Bimbisāro Bhagavantaṃ kittayamānarūpo kāla-kato ‘ ti.|| ||
So abbhatīto kāla-kato Bhagavatā avyākato,|| tassa passa sādhu veyyākaraṇaṃ bahu-jano pasīdeyya tato gaccheyya sugatiṃ,|| Bhagavato kho pana bhante sambodhi Magadhesu.|| ||
Yattha kho pana bhante Bhagavato sambodhi Magadhesu kathaṃ tattha Bhagavā Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya.|| ||
Bhagavā ce kho pana bhante Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya,|| dīnamanā1 tenassu Māgadhakā paricārakā.|| ||
Yena kho panassu bhante dīnamanā Māgadhakā paricārakā,|| kathaṃ te Bhagavā na vyākareyyā ‘ ti.|| ||
Idam āyasmā Ānando Māgadhake paricārake ārabbha Bhagavato sammukhā parikathaṃ katvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||
7. Atha kho Bhagavā acira-pakkante āyasmanto Ānande pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya nātikaṃ piṇḍāya pāvisi.|| ||
Nātike piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā Māgadhake paricārake ārabbha atthikatvā manasi-katvā sabbaṃ cetaso samannā-haritvā paññatte āsane nisīdi.|| ||
“Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ yaṃ gatikā te bhavanto yaṃ abhisamparāyā ” ti.|| ||
Addasā kho Bhagavā Māgadhake paricārake yaṃ gatikā te [205] bhavanto yaṃ-abhisamparāyā.|| ||
Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito Giñjakāvasathā ni-k-khamitvā vihāra-pacchāyāyaṃ paññatte āsane nisīdi.|| ||
8. Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca.|| ||
“Upasanta-padisso bhante Bhagavā,|| bhātiriva Bhagavato mukha-vaṇṇo vi-p-pasannattā indriyānaṃ.|| ||
Santena nūnajja bhante Bhagavā vihārena vihāsī ” ti.|| ||
9. “Yad eva kho me tvaṃ Ānanda Māgadhake paricārake ārabbha sammukhā parikathaṃ katvā uṭṭhāy āsanā pakkanto,|| tadevāhaṃ nātike piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā Māgadhake paricārake ārabbha atthikatvā manasi katvā sabbaṃ cetaso samannā-haritvā paññatte āsane nisīdiṃ|| ||
“Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ,|| yaṃ-gatikā te bhavanto yaṃ-abhisamparāyā” ti.|| ||
Addasaṃ kho ahaṃ Ānanda Māgadhake paricārake yaṃ-gatikā te bhavanto yaṃ-abhisamparāyā.|| ||
Atha kho Ānanda antara-hito yakkho saddamanussāvesi:|| ||
“Janavasabho ahaṃ Bhagavā,|| Janavasabho ahaṃ Sugatā” ti.|| ||
“Abhijānāsi no tvaṃ Ānanda ito pubbe eva-rūpaṃ nāma-dheyyaṃ sutvā yad idaṃ Janavasabho” ti?|| ||
“Na kho ahaṃ bhante abhijānāmi ito pubbe eva-rūpaṃ nāmadheyyaṃ sutaṃ yad idaṃ Janavasabho” ti.|| ||
Api hi me bhante lo-māni naṭṭhāni “Janavasabho” ti nāma-dheyyaṃ sutvā.|| ||
Tassa mayhaṃ bhante etad ahosi:|| ||
“Na hi [206] nūna so orako yakkho bhavissati yassidaṃ eva-rūpaṃ nāmadheyyaṃ supaññattaṃ yad idaṃ Janavasabho’ ti.|| ||
10. “Anantarā kho Ānanda saddā pātu-bhāvā uḷāravaṇṇo me yakkho sammukhe pātu-r-ahosi.|| ||
dutiyam pi saddamanussāvesi: bimbisāro ahaṃ Bhagavā bimbisāro ahaṃ sugatā ‘ ti.|| ||
Idaṃ sattamaṃ kho ahaṃ bhante vessavaṇassa mahārājassa saha-vyataṃ upapajjāmi.|| ||
So tato cuto manussarājā bhavituṃ pahomi.
Ito satta tato satta saṃsārāni catuddasa|| Nivāsam abhijānāmi yattha me vusitaṃ pure.|| ||
“Dīgha-rattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmi.|| ||
Āsā ca pana me santiṭṭhti Sakad-āgāmitāyā” ti.|| ||
“Acchariyam idaṃ āyasmato Janavasabhassa yakkhassa,|| abbhutamidaṃ āyasmato Janavasabhassa yakkhassa:|| ||
‘Dīgha-rattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmī’ ti ca vadesi,|| ‘Āsā ca pana me santiṭṭhati Sakad-āgāmitāyā’ ti ca vadesi.|| ||
Kuto nidānaṃ pan’āyasmā Janavasabho yakkho eva-rūpaṃ uḷāraṃ visesādhigamaṃ sañjānātī” ti?|| ||
11. “Na aññattha Bhagavā tava sāsanā,|| na aññattha Sugata tava sāsanā.|| ||
Yadagge ahaṃ bhante Bhagavati ekantikato abhi-p-pasanno,|| tadagge ahaṃ bhante [207] dīgha-rattaṃ avinipāto avinipātaṃ sañjānāmi.|| ||
Āsā ca pana me santiṭṭhati Sakad-āgāmitāya.|| ||
Idh’āhaṃ bhante vessavaṇena mahārājena pesito Virū’hakassa mahārājassa santike kenacidevakaraṇīyena.|| ||
Addasaṃ Bhagavantaṃ antarāmagge giñjakāvasathaṃ pavisitvā Māgadhake paricārake ārabbha atthikatvā manasi katvā sabbaṃ cetaso samannā-haritvā nisinnaṃ|| ||
‘Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ yaṃ-gatikā te bhavanto yaṃabhisamparāyā ti.|| ||
Anacchariyaṃ kho pan’etaṃ bhante yaṃ vessavaṇassa mahārājassa tassaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ ‘yaṃ-gatikā te bhavanto yaṃ-abhisamparāyā’ ti.|| ||
Tassa mayhaṃ bhante etad ahosi:|| ||
‘Bhagavantañ ca dakkhāmi.|| ||
Idañ ca Bhagavato ārocessāmī’ ti.|| ||
Ime kho me bhante dve paccayā Bhagavantaṃ dassanāya upasaṅkamituṃ.|| ||
§
12. Purimāni bhante divasāni purimatarāni tadah’uposathe paṇṇarase vassupanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā Tāvatiṃsā sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,|| mahatī ca dibbaparisā samantato sanni-sinnā honti sanni-patitā.|| ||
Cattāro ca Mahārājāno cātuddisā nisinnā honti.|| ||
Puratthimāya disāya Dhataraṭṭho Mahārājā pacchimābhimukho nisinno hoti deve purakkhatvā.|| ||
Dakkhiṇāya disāya Virū’hako Mahārājā uttarābhimukho nisinno hoti deve purakkhatvā.|| ||
Pacchimāya disāya Virūpakkho Mahārājā puratthābhimukho nisinno hoti deve purakkhatvā.|| ||
Uttarāya disāya vessavaṇo Mahārājā dakkhiṇābhimukho nisinno hoti deve [208] purakkhatvā.|| ||
Yadā bhante kevalakappā ca devā Tāvatiṃsā sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,mahatī ca dibbaparisā samantato sanni-sinnā honti sanni-patitā,|| cattāro ca Mahārājāno catu-d-disā nisinnā honti idaṃ tesaṃ hoti āsanasmiṃ.|| ||
Atha pacchā amhākaṃ āsanaṃ hoti.|| ||
Ye te bhante devā Bhagavati Brahma-cariyaṃ caritvā adhunūpapannā Tāvatiṃsakāyaṃ,|| te aññe deve atirocanti vaṇṇena c’eva yasasā ca.|| ||
Tenassudaṃ bhante devā Tāvatiṃsā atta-manā honti pamuditā pītisomanassajātā.|| ||
“Dibbā vata bho kāyā paripūranti hāyanti Asurā kāyā ” ti.|| ||
13. Atha kho bhante Sakko devānaṃ Indo devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi:|| ||
Modanti vata bho devā Tāvatiṃsā sahindakā|| Tathāgataṃ namassantā Dhammassa ca sudhammataṃ.|| Nave deve ca passantā vaṇṇa-vante yasassine|| Sugatasmiṃ Brahma-cariyaṃ caritvāna idhāgate.|| Te aññe atirocanti vaṇṇena yasasāyunā|| Sāvakā bhūripaññassa visesūpagatā idha.|| Idaṃ disvāna nandanti Tāvatiṃsā sahindakā|| Tathāgataṃ namassantā Dhammassa ca sudhammatan ti.|| ||
[209] Tena sudaṃ bhante devā Tāvatiṃsā bhiyyoso-mattāya atta-manā honti pamuditā pītisomanassajātā.|| ||
‘Dibbā vata bho kāyā paripūranti hāyanti Asurā kāyā ‘ ti.|| ||
14. Atha kho bhante yen’atthena devā Tāvatiṃsā sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,|| taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanāpi taṃ3 Cattāro Mahārājāno tasmiṃ atthe honti,|| paccanu-siṭṭha-vacanā pi taṃ Cattāro Mahārājāno tasmiṃ atthe honti,|| sakesu āsanesu ṭhitā avipakkantā.|| ||
“Te vutta-vākyā rājāno paṭiggayhānu-sāsaniṃ|| Vi-p-pasanna-manā santā aṭṭhaṃsu samhi āsane” ti.|| ||
15. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi,|| obhāso pātu-r-ahosi,|| ati-k-kammeva devānaṃ devānubhāvaṃ.|| ||
Atha kho bhante Sakko devānaṃ Indo deve Tāvatiṃse āmantesi.|| ||
Yathā kho mārisā nimitattāni dissanti uḷāro āloko sañjāyati.|| ||
Obhaso pātu-bhavati,|| Brahmā pātu-bhavissati,|| brahmuno h’etaṃ pubba-nimittaṃ pātu-bhāvāya yad idaṃ āloko sañjāyati obhāso pātu-bhavatī ti.|| ||
“Yathā nimittā dissanti Brahmā pātu bhavissati,|| Brahmuno h’etaṃ nimittaṃ obhāso vipulo mahā” ti.|| ||
16. Atha kho bhante devā Tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu.|| ||
‘Obhāsame taṃ ñassāma yaṃ vipāko bhavissati sacchi-katvā ‘va naṃ gamissāmā ti.|| ||
Cattaro pi Mahārājāno yathāsakesu āsananesu nisīdiṃsu|| ||
“Obhāsame taṃ ñassāma yaṃ vipāko bhavissati,|| sacchi- [210] katvā va naṃ gamissāmā” ti.|| ||
Idaṃ sutvā devā Tāvatiṃsā ek’agga samāpajjiṃsu:|| ||
“Obhāsame taṃ ñassāma,|| yaṃ vipāko bhavissati,|| sacchi-katvā va naṃ gamissāmā” ti.|| ||
17. Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati oḷārikaṃ atta-bhāvaṃ abhinimminitvā pātu-bhavati.|| ||
Yo kho pana bhante brahmuno pakativaṇṇo,|| anabhisambhavanīyo so devānaṃ Tāvatiṃsānaṃ cakkhupathasmiṃ.|| ||
Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati so aññe deve atirocati vaṇṇena c’eva yasasā ca.|| ||
Seyyathā pi bhante sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati,|| evam eva kho bhante yadā Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati,|| so aññe deve atirocati vaṇṇena c’eva yasasā ca.|| ||
Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati,|| na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.|| ||
Sabbe va tuṇhī-bhūtā pañjalikā pallaṅkena nisīdanti ‘ yassadā’ni dev’assa icchi’ssati Brahmā Sanaṃkumāro tassa dev’assa pallaṅkena nisīdissatī’ ti.|| ||
Yassa kho pana bhante dev’assa Brahmā Sanaṃkumāro pallaṅkena nisīdati,|| uḷāraṃ so labhati devo veda-paṭilābhaṃ,|| uḷāraṃ so labhati devo somanassa-paṭilābhaṃ,|| seyyathā pi bhante rājā khattiyo muddhā-vasitto adhunābhisitto rajjena,|| uḷāraṃ so labhati veda-paṭilābhaṃ,|| uḷāraṃ so labhati somanassa-paṭilābhaṃ,|| evam eva kho bhante yassa dev’assa Brahmā Sanaṃkumāro pallaṅke nisīdati uḷāraṃ so labhati devo veda-paṭilābhaṃ,|| uḷāraṃ so labhati devo somanassa-paṭilābhaṃ.|| ||
[211] 18. Atha bhante Brahmā Sanaṃkumāro oḷārikaṃ atta-bhāvaṃ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṃ Tāvatiṃsānaṃ pātu-r-ahosi.|| ||
So vehāsaṃ abbhuggantvā ākāse anta’ikkhe pallaṅkena nisīdi.|| ||
Seyyathā pi bhante balavā puriso supacc’atthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya,|| evam eva kho bhante Brahmā Sanaṃkumāro vehāsaṃ abbhuggantvā ākāse anta’ikkhe pallaṅkena nisīditvā devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi:|| ||
“Modanti vata bho devā Tāvatiṃsā sahindakā|| Tathāgataṃ namassantā Dhammassa ca sudhammataṃ.|| Nave deve ca passantā vaṇṇa-vante yasassine|| Sugatasmiṃ buhmacariyaṃ caritvāna idhāgate.|| Te aññe atirocanti vaṇṇena yasasāyunā|| Sāvakā bhūripaññassa visesūpagatā idha.|| Idaṃ disvāna nandanti Tāvatiṃsā sahindakā|| Tathāgataṃ namassantā Dhammassa ca sudhammatan ti.|| ||
19. Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsittha.|| ||
Idam atthaṃ bhante Brahmuno Sanaṃkumārassa bhāsato aṭṭh’aṅga-samannāgato saro hoti:|| ||
vissaṭṭho ca|| viññeyyo ca|| mañju ca|| savanīyo ca|| bindu ca|| avisārī ca|| gambhīro ca|| ninnādī ca.|| ||
Yathā parisaṃ kho pana bhante Brahmā Sanaṃkumāro sarena viññāpeti.|| ||
Na c’assa bahiddhā parisāya ghoso niccharati.|| ||
Yassa kho pana bhante evaṃ aṭṭh’aṅga-samannāgato saro hoti,|| so vuccati ‘Brahmasaro’ ti.|| ||
20. Atha kho bhante Brahmā Sanaṃkumāro tettiṃsa atta-bhāve abhinimminitvā devānaṃ Tāvatiṃsānaṃ [212] paccekapallaṅkesu pacceka-pallaṅ-kena nisīditvā deve Tāvatiṃse āmantesi:|| ||
“Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||
Yāvañ ca so Bhagavā bahu-jana-hitāya paṭipanno bahu-jana-sukhāya lokānukmpāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||
Ye hi keci bho Buddhaṃ saraṇaṃ gatā|| Dhammaṃ saraṇaṃ gatā|| Saṅghaṃ saraṇa gatā|| sīlesu paripūra-kārino,|| te kāyassa bhedā param maraṇā app’ekacce Paranimmita-Vasavattīnaṃ devānaṃ saha-vyataṃ upapajjanti.|| ||
App’ekacce Nimmānaratīnaṃ devānaṃ saha-vyataṃ upapajjanti,|| app’ekacce Tusitānaṃ devānaṃ saha-vyataṃ upapajjanti,|| app’ekacce Yāmānaṃ devānaṃ saha-vyataṃ upapajjanti,|| app’ekacce Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapajjanti,|| app’ekacce Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ upapajjanti.|| ||
Ye sabbanihīnaṃ kāyaṃ paripūrenti te gandhabba-kāyaṃ paripūrentī ti.|| ||
21. Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsittha.|| ||
Idam atthaṃ bhante brahmuno sanaṃkumārassa bhāsato ghoso yeva.|| ||
Devā maññanti yvāyaṃ mama pallaṅke,|| svāyaṃ eko’va bhāsatī ti.||| ||
“Ekasmiṃ bhāsa-mānasmiṃ sabbe bhāsanti nimmitā|| Ekasmiṃ tuṇhimāsīne sabbe tuṇhī bhavanti te.|| Tadā su devā maññanti Tāvatiṃsā sahindakā|| yvāyaṃ mama pallaṅka so ‘yaṃ eko’va bhāsatī'” ti.|| ||
22. Atha kho bhante Brahmā Sanaṃkumāro ekattena attāṇaṃ upasaṃhāsi.|| ||
Ekattena attāṇaṃ upasaṃharitvā [213] Sakkassa devānam indassa pallaṅke pallaṅkena nisīditvā deve Tāvatiṃse āmantesi:
‘Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||
Yāva supaññattā v’ime tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro iddhi-pādā paññattā iddhi-pahutāya iddhi-visavitāya iddhi-vikubbanatāya.|| ||
Katame cattāro?|| ||
Idha bho bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||
Ime kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro iddhi-pādā paññattā iddhi-pahutāya iddhi-visavitāya iddhi-vikubbanatāya.|| ||
Ye hi keci bho atītam addhānaṃ samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc’anubhosuṃ,|| sabbe te imesaṃ yeva catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā.|| ||
Ye pi hi keci bho anāgatam addhānaṃ samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc’anubhossanti,|| sabbe te imesaṃ yeva catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā.|| ||
Ye pi hi keci bho etarahi samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc’anubhonti,|| sabbe te imesaṃ yeva catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā.|| ||
Passanti no bhonto devā Tāvatiṃsā mama pi maṃ eva-rūpaṃ iddhānubhāvana’ ti?|| ||
‘Evaṃ Brahme’ ti.|| ||
‘Aham pi kho bho imesaṃ yeva catunnaṃ iddhi- [214] pādānaṃ bhāvitattā bahulī-katattā evaṃ mahiddhiko evaṃ mah-ā-nubhāvo’ ti.|| ||
23. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha.|| ||
Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsitvā deve Tāvatiṃse āmantesi.|| ||
Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||
Yāvañ c’idaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tayo okās’ādhigamā anu-Buddhā sukhassa adhigamāya.|| ||
Katame tayo?|| ||
Idha bho ekacco saṃsaṭṭho viharati kāmehi,|| saṃsaṭṭho akusalehi dhammehi.|| ||
So aparena samayena ariya-dhammaṃ suṇāti,|| yoniso mana-sikaroti,|| Dhamm-ā-nu-Dhammaṃ paṭipajjati.|| ||
So ariya-dhamma-savanaṃ āgamma yoniso mana-sikāraṃ Dhamm-ā-nu-Dhamma-paṭipattiṃ asaṃsaṭṭho viharati kāmehi,|| asaṃsaṭṭho akusalehi dhammehi.|| ||
Tassa asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ|| sukhā bhiyyo somanassaṃ.|| ||
Seyyathā pi bho mudā pāmojjaṃ jāyetha,|| evam eva kho bho asaṃsaṭṭhassa kāmehi assaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ,|| sukhā bhiyyo somanassaṃ.|| ||
Ayaṃ kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena padhamo okās’ādhigamo anu-Buddho sukhassa adhigamāya.|| ||
24. Puna ca paraṃ bho idh’ekaccassa|| oḷārikā kāya-saṅkhārā appaṭippassaddhā honti.|| ||
Oḷārikā vacī-saṅkhārā appaṭippassaddhā honti.|| ||
Oḷārikā citta-saṅkhārā appaṭippassaddhā honti.|| ||
So aparena samayena ariya-dhammaṃ suṇāti,|| yoniso mana-sikaroti,|| Dhamm-ā-nu-Dhammaṃ-paṭipajjati.|| ||
Tassa ariya-dhamma-savanaṃ āgamma yoniso-mana-sikāraṃ Dhamm-ā-nu-Dhamma-paṭipattiṃ,|| oḷārikā kāya-saṅkhārā paṭippasasambhanti,|| oḷārikā vacī-saṅkhārā paṭippassambhanti,|| [215] oḷārikā citta-saṅkhārā paṭippassambhanti.|| ||
Tassa oḷārikānaṃ kāya-saṅkhārānaṃ paṭi-p-passaddhiyā,|| oḷārikānaṃ vacī-saṅkhārānaṃ paṭi-p-passaddhiyā,|| oḷārikānaṃ citta-saṅkhārānaṃ paṭi-p-passaddhiyā uppajjati sukhaṃ|| sukhā bhiyyo somanassaṃ.|| ||
Seyyathā pi bho mudā pāmojjaṃ jāyetha.|| ||
Evam eva kho oḷārikānaṃ kāya-saṅkhārānaṃ paṭi-p-passaddhiyā,|| oḷārikānaṃ vacī-saṅkhārānaṃ paṭi-p-passaddhiyā,|| oḷārikānaṃ citta-saṅkhārānaṃ paṭi-p-passaddhiyā uppajjati sukhaṃ,|| sukhā bhiyyo somanassaṃ.|| ||
Ayaṃ kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena dutiyo okās’ādhigamo anu-Buddho sukhassa adhigamāya.|| ||
25. Puna ca paraṃ bho idh’ekacco idaṃ kusalan ti yathā-bhūtaṃ na-p-pajānāti.|| ||
Idaṃ akusalan ti yathā-bhūtaṃ na-p-pajānāti,|| idaṃ sāvajjaṃ idaṃ anavajjaṃ idaṃ sevitabbaṃ idaṃ na sevitabbaṃ idaṃ hīnaṃ idaṃ paṇītaṃ idaṃ kaṇha-sukka-sappaṭi-bhāganti yathā-bhūtaṃ na-p-pajānāti.|| ||
So aparena samayena ariya-dhammaṃ suṇāti yoniso mana-sikaroti Dhamm-ā-nu-Dhammaṃ paṭipajjati.|| ||
So ariya-Dhamma-savanaṃ āgamma yoniso-mana-sikāraṃ Dhamm-ā-nu-Dhammappaṭipattiṃ idaṃ kusalan ti yathā-bhūtaṃ pajānāti,|| idaṃ akusalan ti ythābhūtaṃ pajānāti,|| idaṃ sāvajjaṃ|| idaṃ anavajjaṃ|| idaṃ sevitabbaṃ|| idaṃ na sevitabbaṃ|| idaṃ hīnaṃ|| idaṃ paṇītaṃ|| idaṃ kaṇha-sukka-sappaṭi-bhāganti yathā-bhūtaṃ pajānāti.|| ||
Tassa evaṃ jānato evaṃ passato avijjā pahīyati,|| vijjā uppajjati.|| ||
Tassa avijjā-virāgā vijjuppādā uppajjati sukhaṃ,|| sukhā bhiyyo somanassaṃ.|| ||
Seyyathā pi bho mudā pāmojjaṃ jāyetha,|| evam eva kho bho avijjā-virāgā vijjuppādā uppajjati sukhaṃ,|| sukhā bhiyyo somanassaṃ.|| ||
Ayaṃ kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tatiyo okās’ādhigamo anu-Buddho sukhassa adhigamāya.|| ||
[216] Ime kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tayo okās’ādhigamā anu-Buddhā sukhassa adhigamāyāti.|| ||
Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsittha.|| ||
26. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha.|| ||
Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsitvā deve Tāvatiṃse āmantesi:
‘Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||
Yāva supaññattā v’ime tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena.|| ||
Cattāro sati-paṭṭhānā kusalassādhigamāya.|| ||
Katame cattāro?|| ||
Idha bho bhikkhu ajdhattaṃ kāye kāy’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṃ.|| ||
Ajdhattaṃ kāye kāy’ānupassī viharanto tattha sammā-samādhiyati sammā-vippasīdati.|| ||
So tattha sammā-samāhito sammā-vi-p-pasanno bahiddhā parakāye ñāṇa-dassanaṃ abhinibbatteti.|| ||
Ajdhattaṃ vedanāsu vedan’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṃ.|| ||
Ajdhattaṃ vedanāsu vedan’ānupassī viharantotattha sammā-samādhiyati sammā-vippasīdati.|| ||
So tattha sammā-samāhito
Sammā-vi-p-pasanno bahiddhā paravedanāsu ñāṇa-dassanaṃ abhinibbatteti.|| ||
Ajdhattaṃ citte citt’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṃ.|| ||
Ajdhattaṃ citte citt’ānupassī viharanto tattha sammā-samādhiyati sammā-vippasīdati.|| ||
So tattha sammā-samāhito sammā-vi-p-pasanno bahiddhā paracitte ñāṇa-dassanaṃ abhinibbatteti.|| ||
Ajdhattaṃ dhammesu Dhamm’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṃ.|| ||
Ajdhattaṃ dhammesu Dhamm’ānupassī viharanto tattha sammā-samādhiyati sammā-vippasīdati.|| ||
So tattha sammā-samāhito sammā-vi-p-pasanno bahiddhā paradhammesu ñāṇa-dassanaṃ abhinibbatteti.|| ||
Ime kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro sati-paṭṭhānā paññattā kusalassa adhigamāyā ti.|| ||
27. Idam atthaṃ bhante Brahmā saṅkumāro bhāsittha.|| ||
Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsitvā deve Tāvatiṃse āmantesi.|| ||
‘Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||
Yāva supaññattā v’ime tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena satta sammā-samādhi-parikkhārā sammā-samādhissa bhāvanāya sammā-samādhissa pāripūriyā.|| ||
Katame satta?|| ||
Sammā-diṭṭhi,|| sammā-saṃkappo,|| sammā-vācā,|| sammā-kammanto,|| sammā- [217] ājīvo,|| sammā-vāyāmo,|| sammā-sati.|| ||
Yā kho bho imehi sattahi aṅgehi cittassa ek’aggatā parikkhatā,|| ayaṃ vuccati bho ariyo sammā-samādhi sa-upaniso iti pi sa-parikkhāro iti pi.|| ||
Sammā-diṭṭhissa bho sammā-saṅkppo pahoti,|| sammā-saṅkappassa sammā-vācā pahoti,|| sammā-vācassa sammā-kammanto pahoti,|| sammā-kammantassa sammā-ājīvo pahoti,|| sammā-ājīvassa sammā-vāyāmo pahoti,|| sammā-vāyāmassa sammā-sati pahoti,|| sammā-satissa sammā-samādhi pahoti,|| sammā-samādhissa sammā-ñāṇaṃ pahoti,|| sammā-ñāṇassa sammā-vimutti pahoti.|| ||
Yaṃ hi taṃ bho sammā-vadamāno vadeyya,|| svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko1 paccattaṃ veditabbo viññūhī.|| ||
Apārutā amatassa dvārāti,idam etaṃ sammā-vadamāno vadeyya svākkhāto hi bho Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhi.|| ||
Apārutā amatassa dvārāti.|| ||
Ye hi keci bho Buddhe avecca-p-pasādena samannāgatā,|| Dhamme avecca-p-pasādena samannāgatā,|| Saṅghe avecca-p-pasādena samannāgatā,|| ariya-kantehi sīlehi samnnā- [218] gatā.|| ||
Ye hi kec’ime opapātikā dhammavinītā sātirekāni catuvisatisata-sahassāni Māgadhakā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||
Atthi c’ev’ettha Sakad-āgāmino.|| ||
Atthāyaṃ itarā pajā|| Puññabhāgā ti me mano,|| Saṃkhātuṃ no pi Sakkomi|| Musā-vādassa ottapan ti.|| ||
28. Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsittha.|| ||
Idam atthaṃ bhante brahmuno sanaṃkumārassa bhāsato vessavaṇassa mahārājassa evaṃ cetaso parivitakko udapādi.|| ||
‘Acchariyaṃ vata bho.|| ||
Abbhutaṃ vata bho,|| eva-rūpo pi nāma uḷāro Satthā bhavissati,|| eva-rūpaṃ uḷāraṃ dhammakkhānaṃ,|| eva-rūpā uḷārā visesādhigamā paññāyissantī’ ti.|| ||
Atha bhanne Brahmā Sanaṃkumāro vessavaṇassa mahārājassa cetasā ceto paritavitakkamaññāya vessavaṇaṃ mahārājānaṃ etad avoca: “taṃ kimmaññati bhavaṃ vessavaṇo Mahārājā.|| ||
Atītam pi addhānaṃ eva-rūpo uḷāro Satthā ahosi,|| eva-rūpaṃ uḷāraṃ dhammakkhānaṃ,|| eva-rūpā uḷārā visesādhigamā paññāyiṃsu.|| ||
Anāgatam pi addhānaṃ eva-rūpo uḷāro Satthā bhavissati.|| ||
Eva-rūpaṃ uḷāraṃ dhammakkhānaṃ,|| eva-rūpā uḷārā visesādhigamā paññāyissantī” ti.|| ||
§
29. Idam atthaṃ Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ abhāsi.|| ||
Idam atthaṃ Vessavaṇo Mahārājā Brahmuno Sanaṃkumārassa devānaṃ Tāvatiṃsānaṃ [219] bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ sayaṃ parisāyaṃ ārocesi.|| ||
Idam atthaṃ Janavasabho yakkho vessavaṇassa mahārājassa sayaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ Bhagavato ārocesi.|| ||
Idam atthaṃ Bhagavā Janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato Ānandassa ārocesi.|| ||
Idam atthaṃ āyasmā Ānando Bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ ‘tayidaṃ Brahma-cariyaṃ iddhañ c’eva phītañ ca vitthāritaṃ bāhu-jaññaṃ puthubhūtaṃ yāva-d-eva-manussehi suppakāsitanti.|| ||
Janavasabhasuttaṃ pañcamaṃ.|| ||
Nguồn : Source link https://obo.genaud.net/
Website nghiên cứu về Đức Phật Thích Ca và cuộc đời của ngài qua 2 tạng kinh chính Nikaya và A Hàm
© Nikaya Tâm Học 2024. All Rights Reserved. Designed by Nikaya Tâm Học
- 04/15/2025 07:12:18- 32 Lượt xem
- 04/15/2025 07:12:18- 33 Lượt xem
- 04/15/2025 07:12:18- 31 Lượt xem
- 04/15/2025 07:12:18- 447 Lượt xem
- 04/15/2025 07:12:18- 447 Lượt xem
- 04/15/2025 07:12:18- 145 Lượt xem
- 04/15/2025 07:12:18- 379 Lượt xem
- 04/15/2025 07:12:18- 332 Lượt xem
- 04/15/2025 07:12:18- 326 Lượt xem
- 04/15/2025 07:12:18- 310 Lượt xem
- 04/15/2025 07:12:18- 123 Lượt xem
- 04/15/2025 07:12:18- 123 Lượt xem
- 04/15/2025 07:12:18- 117 Lượt xem
- 04/15/2025 07:12:18- 131 Lượt xem